________________
|तिकपदेनापि क्रमेणार्थघ्यबोधनादन्यतरत्वादिना कथञ्चिलयबोधनेऽपि प्रातिस्विकरूपेणैकपदानयवोधस्य ब्रह्मणापि पुरुपपादत्वात् । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकट्पनया युगपविधिनिषेधकट्पनया च पञ्चमः। स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकहपनया युगपविधिनिषेधकट्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकट्पनया युगपतिधिनिषेधकट्पनया च सप्तम इति । सेयं सप्तनंगी प्रतिनंगं सकलादेशस्वन्नावा विकलादेशस्वजावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिन्निरजेदवृत्तिप्राधान्यादलेदोपचाराघा यौगपद्येन प्रतिपादकं वचः सकलादेशः। नयविषयीकृतस्य वस्तुधर्मस्य नेदवृत्तिप्राधान्यानेदोपचाराका क्रमेणानिधायक वाक्यं विकलादेशः। ननु कः क्रमः, किं वा यौगपद्यं ? उच्यते-यदास्तित्वादिधर्माणां कालादिनिर्नेदविवदा तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यन्नावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिनिरनेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मक तामापन्नस्यानेकाशेषरूपस्य वस्तुनः प्रतिपादनसंलवाद्योगपद्यं । के पुनः कालादयः? उच्यते-काल आत्मरूपमर्थः संबन्ध उपकारः गुणिदेशः संसर्गः शब्द इत्यष्टौ । तत्र स्याङ्गीवादि वस्त्वस्त्येव । तत्र यत्कालमस्तित्वं त एव कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाजेदवृत्तिः । यदेव चास्तित्वस्य तशुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीत्यात्मरूपेणानेदवृत्तिः। य एव चाधारोऽर्थो ऽव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनानेदवृत्तिः । य एव चाविष्वग्नावः संबन्धो स्तित्वस्य स एवान्येषामिति संबन्धेनालेदवृत्तिः । य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकारणं स एवान्यैरपीत्युपकारेणाजेदवृत्तिः । य एव गुणिनः संबन्धी देशः देवलक्षणोऽस्तित्वस्य स एवान्येपामिति गुणिदेशेनानेदवृत्तिः । य एव चैकव