SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ जैनतर्क परिजापा. ॥१७॥ जजमानः शुत्रव्यं सन्मात्रमनिमन्यमानः परः संग्रहः । यथा विश्वमेकं सदविशेषादिति । अव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तन्नेदेषु गजनिमीलिकामवलंबमानः पुनरपरसंग्रहः। संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनानिसन्धिना क्रियते स व्यवहारः। यत्सत्तद्रव्यं पर्यायो वा, यद्रव्यं तजीवादिषड्डिधं, यः पर्यायः स विविधः, क्रमनावी सहनावी चेत्यादि । जु वर्तमानदाणस्थायि पर्यायमानं प्राधान्यतः सूचयन्नभिप्राय झजुसूत्रः । यथा सुखविवर्तः संप्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणजूतं पुनरात्मप्रव्यं गौणतया नार्म्यत इति । कालादिनेदेन ध्वनेरर्थनेदं प्रतिपद्यमानः शब्दः। कालकारकलिंगसंख्यापुरुषोपसर्गाः कालादयः । तत्र बनूव नवति जविष्यति सुमेरु रित्यत्रातीतादिकालनेदेन सुमेरोर्नेदप्रतिपत्तिः, करोति क्रियते कुंल इत्यादी कारकनेदेन, तटस्तटी तटमित्यादौ लिंगदेन, दाराः कलत्रमित्यादौ संख्यालेदेन, यास्यसि त्वं यास्यति जवानित्यादौ पुरुषनेदेन, संतिष्ठते अवतिष्ठते इत्यादावुपसर्गन्नेदेन । पर्यायशब्देषु निरुक्तिजेदेन जिन्नमर्थ समलिरोहन समनिरूढः। शब्दनयो हि पर्यायानेदेऽप्यर्थानेदमनिप्रेति, समनिरूढस्तु पर्यायानेदे जिन्नानाननिमन्यते । अनेदं त्वर्थगतं पर्यायशब्दानामुपेत इति । यथा इन्दनादिघः, शकनाचक्रः, पूर्दारणात्पुरन्दर इत्यादि। शब्दानां स्वप्रवृत्तिनिमित्तजूतक्रियाविष्टमर्थ वाच्यत्वेनान्युपगबन्नेवंचूतः। यथेन्दनमनुलवन्निन्धः। समनिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्जादिव्यपदेशमनिप्रैति, क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात्, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेवशत, तथारूढेः सनावात् । एवंजूतः पुनरिन्दनादिक्रियापरिणतमर्थ तक्रियाकाले इन्त्रादिव्यपदेशलाजमनिमन्यते । न हि कश्चित् क्रियाशब्दोऽस्या ॥१५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy