SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ यमानस्तावन्तमपि कालं मुख्यतया तदानासः । किं चान्यतरासिझो यदा हेत्वानासस्तदा वादी निगृहीतः स्यात् , न च |निगृहीतस्य पश्चादनिग्रह इति युक्तम् । नापि हेतुसमर्थनं पश्चाद्युक्तं, निग्रहान्तत्वाहादस्येति । अत्रोच्यते यदा वादी सम्यग्घेतं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, असितामपि नानुमन्यते, तदान्यतरासिझत्वेनैव निगृह्यते, तथा स्वयमनन्न्युपगतोऽपि परस्य सिघ इत्येतावतैवोपन्यस्तो हेतुकरन्यतरासिको निग्रहाधिकरणं, यथा सांख्यस्य जैनं प्रत्यचेतनाः सुखादय उत्पत्तिमत्त्वात् घटवदिति । साध्यविपरीतव्या तो विरुधः। यथाऽपरिणामी शब्दः कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुघन परिणामित्वेन व्याप्तमिति । यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः, स केधा निणींतविपक्षवृत्तिकः सन्दिग्धविपदवृत्तिकश्च । आद्यो यथा नित्यः शब्दः प्रमेयत्वात् । अत्र हि प्रमेयत्वस्य वृत्तिर्नित्ये व्योमादौ सपक्ष व विपक्षेऽनित्ये घटादावपि निश्चिता। वितीयो यथा | अन्तिमतः सर्वज्ञो न जवति बत्तृत्वादिति । अत्र हि वक्तृत्वं विपदे सर्वझे संदिग्धवृत्तिकं, सर्वः किं वक्ताहोस्विन्नेति सन्देहादेवं स श्यामो मित्रपुत्रत्वादित्याद्यप्युदाहार्यम् । अकिञ्चित्कराख्यश्चतुर्थोऽपि हेत्वानासन्जेदो धर्मभूषणोदीरितो न श्रयः, सिसाधनो बाधितविषयश्चेति निविधस्याप्यप्रयोजकाहयस्य तस्य प्रतीतनिराकृताख्यपक्षाजासनेदानतिरिक्तत्वात् । न च यत्र पददोषस्तत्रावश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषरयाप्यवश्यं वाच्यत्वापत्तेः। एतेन कालात्ययापदि टोऽपि प्रत्युक्तो वेदितव्यः । प्रकरणसमोऽपि नातिरिच्यते, तुट्यवलसाध्यतविपर्ययसाधकहेतुष्यरूपे सत्यस्मिन् प्रकृतसाधिनयोरन्ययानुपपत्त्यनिश्चयेऽसि एवान्त वादिति संक्षेपः॥श्राप्तवचनादाविनतमर्थसंवेदनमागमः। न च व्याप्तिग्रह
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy