________________
उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयानन्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चित्तरचरो यथोदगानरणिः प्राक् कृत्तिकोदयादित्यत्र कृत्तिकोदयः, कृत्तिकोदयो हि जरण्युदयोत्तरचरस्तं गमयतीति कालव्यवधानेनानयोः कार्यकारणान्यां जेदः । कश्चित् सहचरः, यथा मातुलिंग रूपवनवितुमर्हति रसवत्तान्यथानुपपत्ते रित्यत्र रसः, रसो हि नियमेन रूपसहचरितः, तदनावेऽनुपपद्यमानस्तजमयति, परस्परस्वरूपपरित्यागोपलंजपौर्वापर्यानावान्यां स्वजावकारणेन्योऽस्य नेदः । एतेपूदाहरणेषु नावरूपानेवाग्न्यादीन् साधयन्ति धूमादयो हेतवो नावरूपा एवेति विधिसाधकविधिरूपास्त एवाविरुघोपलव्धय इत्युच्यन्ते । मितीयस्तु निषेधसाधको विरुघोपलब्धिनामा, स च स्वनावविरुघ्तव्याप्याद्युपलब्धित्नेदात् सप्तधा । यथा नास्त्येव सर्वथा एकान्तः, अनेकान्तस्योपलंजात् १॥ नास्त्यस्य तत्त्वनिश्चयः, तत्र सन्देहात् श नास्त्यस्य क्रोधोपशान्तिः, वदनविकारादेः ३। नास्त्यस्यासत्यं वचः, रागाद्यकलंकितज्ञानकलितत्वात् था नोजमिष्यति मुहूर्तान्ते पुष्यतारा, रोहिण्युगमात् ५। नोदगान्मुहूर्तात्पूर्व मृगशिरः, पूर्वफागुन्युदयात् ६। नास्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनादिति । अत्रानेकान्तः प्रतिषेध्यस्यैकान्तस्य स्वनावतो विरुधः १॥ तत्त्वसन्देहश्च प्रतिषेध्यतत्त्वनिश्चयविरुतदनिश्चयव्याष्यः । वदनविकारादिश्च क्रोधोपशमविरुष्तदनुपशमकार्यम् ३। रागाद्यकलंकितज्ञानकलितत्वं चासत्यविरुझसत्यकारणम् । रोहिण्युजमश्च पुष्पतारोजमविरुष्मृगशीर्षादयपूर्वचरः । पूर्वफागुन्युदयश्च मृगशीर्षोदयविरुघमघोदयोत्तरचरः ६। सम्यग्दर्शनं च मिथ्याज्ञानविरुइसम्यग्ज्ञानसह१ विरुद्धस्वभावव्यापककार्यकारणपूर्वचरोत्तर चरसहचरोपलभभेदात्सप्तथा ।