________________
नूपणोक्तं । तत्र सत्येव मिथ्याज्ञाने व्यवच्छेद्ये संगते ज्ञानरूपे । ज्ञानाजावनिवृत्तिस्त्वर्थज्ञानताव्यवहार निबन्धनस्वव्यवसिति - पर्यवसितैव सामान्यतः फलमिति प्रष्टव्यम् । साधनात्साध्य विज्ञानमनुमानं । तद्विविधं स्वार्थ परार्थ च । तत्र हेतुग्रहणसंवन्धस्मरणकारणकं साध्य विज्ञानं स्वार्थ । यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य पर्वतो वह्निमानिति ज्ञानम् । अत्र हेतुग्रह - | संबन्धस्मरणयोः समुदितयोरेव कारणत्वमवसेयम् । अन्यथा विस्मृताप्रतिपन्नसंबन्धस्यागृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसंगात् । निश्चितान्यथानुपपत्त्येकलक्षणों हेतुः न तु त्रिक्षणकादिः । तथाहि - त्रिला एव हेतुरिति बौछाः । पक्षधर्मत्वा जावेऽसिद्धत्वव्यवच्छेदस्य । सपक्ष एव सत्त्वाजावे च विरुत्वव्युदासस्य । विपछेऽसत्त्व नियमानावे चानैकान्तिकत्वनिषेधस्यासंज्जवेनानुमित्यप्रतिरोधानुपपत्तेरिति, तन्न, पक्षधर्मत्वाजावेऽप्युदेष्यति शकटं कृत्तिकोदयापरि सविता चूमे रालोकवत्त्वादस्ति नजश्चन्द्रो जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि कालाकाशादिकं जविष्यवकटोदयादिमत् कृ|त्तिकोदयादिमत्त्वादित्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम्। अननुज्यमानधर्मिविषयत्वेनेत्यं पचधर्मत्वोपपादने जगधर्म्यपेक्षया । काककापयेन प्रासादधावध्यस्यापि साधनोपपत्तेः । ननु यद्येवं पद्धर्मतानुमितौ नाई, तदा कथं तत्र पहचान नियम इति चेत, क्वचिदन्ययाऽनुपपत्त्यवच्छेदकतया ग्रहणात् पदजानं, यथा नजश्चन्द्रास्तित्वं विना जलचन्त्रोऽनुपपन्न इत्यत्र । क्वचिच्च हेतुग्रहणाधिकरणतया यथा पर्वतो वह्निमान् धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणावह्नेरपि तत्र जानमिति । व्याप्तिग्रहवे - लायां तु पर्वतस्य सर्वत्रानुवृत्त्यभावेन न ग्रह इति । यत्त्वन्तर्व्याप्या पद्यसाधनसंबन्धग्रहात् पक्षसाध्यसंसर्गजानं । तदुक्तं
१ स्याद्वादरत्नाकरसूत्रे.