________________
जनतर्क
परिजाषा.
घाः, तन्न, प्रत्यहपृष्ठलाविना मध्यात्संबन्धप्रतीतिं जनयतीति नानवतातिदर्शनादिति । अयं च तकः ।
वाचकनावोऽपि तर्केणैवावगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । प्रयोजकवृश्योक्तं श्रुत्वा प्रवर्तमानस्य प्रयोज्यवृक्षस्य चेष्टामवलोक्य तत्कारणानजनकतां शब्देऽवधारयतोऽन्त्यावयवश्रवणपूर्वावयवस्मरणोपजनितवर्णपदवाक्यविषयसंकलनात्मकप्रत्यन्निज्ञानवत् , आवापोछापान्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकनावप्रतीतिदर्शनादिति । अयं च तर्कः संबन्धप्रतीत्यन्तरनिरपेक्षएव, स योग्यतासामर्थ्यात्संबन्धप्रतीतिं जनयतीति नानवस्था । प्रत्यक्षपृष्ठनाविविकटपरूपत्वान्नायं प्रमाणमिति बौघाः, तन्न, प्रत्यक्षपृष्ठनाविनो विकटपस्यापि प्रत्यगृहीतमात्राध्यवसायित्वेन सर्वोपसंहारेण व्याप्तिग्राहकत्वानावात्तादृशस्य सामान्यविषयस्याप्यनुमानवत्प्रमाणत्वात् । अवस्तुनिर्जासेऽपि परंपरया पदार्थप्रतिबन्धेन नवतां व्यवहारतः प्रामाण्यप्रसिझे । यस्त्वग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्यानुपलंन एकस्तदनन्तरमग्नेरुपलं नस्ततो धूमस्येत्युपलंनष्यं, पश्चादग्नेरनुपखंनोऽनन्तरं धूमस्याप्यनुपलंन इति बावनुपलंजाविति प्रत्यदानुपरनपञ्चकाध्याप्तिग्रह इत्येतेषां सिद्धान्तः। तमुक्तम्-'धूमाधीवह्निविज्ञानं धूमझानमधीस्तयोः। प्रत्यक्षानुपलंजाच्यामिति पञ्चनिरन्वयः॥१॥ इति । स तु मिथ्या उपलंजानुपरजस्वन्नावस्य विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयतयाऽविचारकतया च देशादिव्यवहितसमस्तपदार्थ मोचरत्वायोगात् । यत्तु व्याप्यस्याहार्यारोपेण व्यापकस्याहार्यप्रसञ्जनं तर्कः, स च विशेषदर्शनवविरोधिशंकाकालीनप्रमाएमात्रसहकारी विरोधिशंका निवर्तकत्वेन तदनुकूल एव वा । न चायं स्वतः प्रमाणमिति नैयायिकरिष्यते, तन्न व्याप्तिग्रहरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात्परानिमततर्कस्यापि क्वचिदेतविचारांगतया विपर्ययपर्यवसायिन || श्राहार्यशंकाविघटकतया स्वातंत्र्येण शंकामात्रविघटकतया चोपयोगात् । इत्थं चाज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्म
॥१२०॥