SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ र्थज्ञानकरणकसादृश्यविशिष्टपिंमदर्शनव्यापारक अयं गवयशब्दवाच्य इति संज्ञासंझिसंबन्धप्रतिपत्तिरूपमुपमानमिति नैयायिकमतमप्यपहस्तितं नवति । अनुनूतव्यक्तौ गवयपदवाच्यत्वसंकलनात्मकस्यास्य प्रत्यनिझानत्वानतिक्रमात्प्रत्यन्निशानावरणकर्मक्षयोपशमविशेषेण यावच्छेदेनातिदेशवाक्यानूद्यधर्मदर्शनं तधर्मावच्छेदेनैव पदवाच्यत्वपरिजेदोपपत्तेः । अत एव पयोऽम्बुजेदी हंसः स्यादित्यादिवाक्यार्थज्ञानवतां पयोऽम्बुलेदित्वादिविशिष्टव्यक्तिदर्शने सत्ययं हंसपदवाच्य इत्यादिप्रतीतिर्जायमानोपपद्यते । यदि चायं गवयपदवाच्य इति प्रतीत्यर्थ प्रत्यनिझातिरिक्तं प्रमाणमाश्रीयते तदामलकादिदर्शनाहितसंस्कारस्य विवादिदर्शनात् अतस्तत्सूक्ष्म मित्यादिप्रतीत्यर्थ प्रमाणान्तरमन्वेषणीयं स्यात् , मानसत्वे चासामुपमानस्यापि मानसत्वप्रसंगात, प्रत्यनिजानामीतिप्रतीत्या प्रत्यनिझानत्वमेवान्युपेयमितिदिक् । सकलदेशकालाद्यवच्छेदेन साध्यसाधनलावादिविषय ऊहस्तर्कः । यथा यावान् कश्चिद्भूमः स सर्वो वह्नौ सत्येव लवति, वह्निं विना वा न लवति । घटशब्दमानं घटस्य वाचकं, घटमात्रं घटशब्दवाच्यमित्यादि । तथाहि स्वरूपप्रयुक्तव्यनिचारलदाणायां व्याप्ती योदर्शनसहितान्वयव्यतिरेकसहकारेणापि प्रत्यक्षस्य तावदविषयत्वादेवाप्रवृत्तिः, सुतरां च सकलसाध्यसाधनव्यक्त्युपसंहारेण तद्ह इति साध्यसाधनदर्शनस्मरणप्रत्यनिझानोपजनितस्तर्क एव तत्प्रतीतिमाधातुमलम् । अथ स्वव्यापकसाध्यसामानाधिकरण्यलदाणाया व्याप्तेर्योग्यत्वाद्भूयोदर्शनव्यभिचारादर्शनसहकृतेनेन्ज्येिण व्याप्तिग्रहोऽस्तु । सकलसाध्यसाधनव्यक्त्युपसंहारस्यापि सामान्यलक्षणप्रत्यासत्त्यासंभवादिति चेन्न, तर्कयामीत्यनुन्नवसिधेन तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्तो सामान्यवदाणप्रत्यासत्तिकटपने प्रमाणाजावात् , जहं विना ज्ञातेन सामान्येनापि सकलव्यक्त्यनुपस्थितेश्च । वाच्य
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy