________________
पञ्चेन्ज्यिार्थज्ञानवदस्य जनयितुमशक्यत्वात् । कवलनोजिनः कैवल्यं न घटत इति दिक्पटस्तन्न, हारपर्याप्त्यसातवेदनीयोदयादिप्रसूतया कवलनुक्त्या कैवट्याविरोधात् , घातिकमणामेव तहिरोधित्वात् । दग्धरङ्गुस्थानीयात्ततो न तत्प-| त्तिरिति चेन्नन्वेवं तादृशादायुषो नवोपग्रहोऽपि न स्यात् । किं चौदारिकशरीरस्थितिः कथं कवलनुक्तिं विना जगवतः स्यात् । अनन्तवीर्यत्वेन तां विना तमुपपत्तौ उद्मस्थावस्थायामप्यपरिमितबलवत्त्वश्रवणानुक्त्यनावः स्यादित्यन्यत्र विस्तरः। उक्तं प्रत्यक्षम् । अथ परोदमुच्यते-अस्पष्टं परोदम् । तच्च स्मरणप्रत्यभिज्ञानतर्कानुमानागमन्नेदतः पञ्चप्रकारम् । अनुजवमात्रजन्यं ज्ञानं स्मरणं, यथा तत्तीर्थकरविंबम् । न चेदमप्रमाणं, प्रत्यदादिवदविसंवादकत्वात्। अतीततत्तांशे वर्तमानत्वविषयत्वादप्रमाणमिदमिति चेन्न, सर्वत्र विशेषणे विशेष्यकाललानानियमात् । अनुन्नवप्रमात्वपारतंत्र्यादत्राप्रमात्वमिति । चेन्न, अनुमितेरपि व्याप्तिझानादिप्रमात्वपारतंत्र्यणाप्रमात्वप्रसंगात् । अनुमितेरुत्पत्तौ परापेदा विषयपरिच्छेदे तु स्वातंत्र्यमिति चेन्न, स्मृतेरप्युत्पत्तावेवानुलवसव्यपेदत्वात् , स्वविषयपरिच्छेदे तु स्वातंत्र्यात् । अनुलवविषयीकृतनावावनासिन्याः स्मृतविषयपरिजेदेऽपि न स्वातंत्र्यमिति चेत्तर्हि व्याप्तिज्ञानादिविषयीकृतानन् परिचिन्दन्त्या अनुमितेरपि प्रामाण्यं दूरत एव । नयत्येनाजातएवार्थोऽनुमित्या विषयीक्रियते इति चेत्तर्हि तत्तयाजात एवार्थः स्मृत्या विषयी क्रियत इति तुट्यमिति न किञ्चिदेतत् । अनुलवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यनिझानम् । यथा तजातीय एवायं गोपिएमः, गोसदृशो गवयः, स एवायं जिनदत्तः, स एवानेनार्थः कथ्यते, गोविलक्षणो महिषः, इदं तस्माद्दरं, इदं तस्मात्समीपं, इदं तस्मात्प्रांशु इस्वं वेत्यादि । तत्तेदंतारूपरपष्टाकारलेदान्नैकं प्रत्यनिदानस्वरूपमस्तीति शाक्यः, तन्न, आ