________________
जैनतके
॥११
॥
व्याप्तिमवगाहमानं वर्धमानं, अधरोत्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवत् , यथाऽग्निः प्रय
परिजाषानापजातः सन् पुनरिन्धनलानादिवृधिमुपागवत्येवं परमशुलाध्यवसायलानादिदमपि पूर्वोत्पन्नं वर्धत इति । उत्पत्तित्रापेक्ष्या क्रमेणाट्पीनवषियं हीयमानं, परिचिन्नेन्धनोपादानसंतत्यग्निशिखावत्, यथाऽपनीतेन्धनाग्निज्वाला परिहीयते तथेदमपीति । उत्पत्त्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवत् , यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते । तथेदमपि । आकेवलप्राप्तेरामरणाघाऽवतिष्ठमानमप्रतिपाति वेदवत्, यथा पुरुषवेदादिरापुरुषादिपर्यायं तिष्ठति तश्रेदमपीति । मनोमात्रसाक्षात्कारिमनःपर्यवज्ञानं, मनःपर्यायानिदं सादात्परिवेत्तुमलं, बाह्यानर्थान् पुनस्तदन्यथाऽनुपपत्त्याऽनु-| मानेनैव परिचिनत्तीति अष्टव्यम् । तद्विविधं शजुमतिविपुलमतिलेदात् । झज्वी सामान्यग्राहिणी मतिर्शजुमतिः सामान्यशब्दोऽत्र विपुलमत्यपेक्ष्याऽपविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मनःपर्यायदर्शनप्रसंगात् । विपुला विशेषग्राहिणी मतिविपुलमतिः। तत्र झजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत्परिचिद्यत इति । एते च देशाने विकलविषयत्वाधिकलप्रत्यक्ष परिनाष्येते । निखिलव्यपर्यायसादात्कारि केवलज्ञानं । अत एवैतत्सकलप्रत्यदं, तच्चावरणक्यस्य हेतोरैक्यानेदरहितं, आवरणं चात्र कमैव । स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वादसर्वविषयत्वे व्याप्तिझानानावप्रसंगात् , सावरणत्वालावेऽस्पष्टत्वानुपपत्तेश्च । आवरणस्य च कर्मणो विरोधिना सम्यग्द- ११॥ र्शनादिना विनाशात् सिद्ध्यति कैवयम् । योगजधर्मानुगृहीतमनोजन्यमेवेदमस्त्विति केचित्तन्न, धर्मानुगृहीतेनापि मनसा
१ मनःपर्याय ।