SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ व्यक्तादरलानाच्च । अनकूरश्रुतमुनु सितादि, तस्यापि जावश्रुतहेतुत्वात्, ततोऽपि सशोकोऽयमित्यादिज्ञानाविर्भावात् । अथवा श्रुतोपयुक्तस्य सर्वात्मनैवोपयोगात्सर्वस्यैव व्यापारस्य श्रुतरूपत्वेऽप्यत्रैव शास्त्रलोकप्रसिद्धारूढः । समनस्कस्य श्रुतं संशिश्रुतं । तद्विपरीतमसंशिश्रुतं । सम्यक् श्रुतभङ्गानङ्गप्रविष्टं, लौकिकं तु मिथ्याश्रुतं, स्वामित्वचिन्तायां तु नजना, सम्यग्दृष्टिपरिगृहीतं मिथ्या श्रुतमपि सम्यक् श्रुतमेवावितापित्वादिना यथास्थानं तदर्थविनियोगात्, विपर्ययान्मिथ्यादृष्टि परिगृहीतं च सम्यक् श्रुतमपि मिथ्या श्रुतमेवेति । सादि प्रव्यत एकं पुरुषमाश्रित्य क्षेत्रतश्च नरतैरवते, कालत उत्सर्पिष्यवसर्पिण्यौ जावतश्च तत्तज्ज्ञापकप्रयत्नादिकम् । अनादि व्यतो नानापुरुषानाश्रित्य । क्षेत्रतो महाविदेहान्, कालतो नोजत्सर्पिण्यवसर्पिणी लक्ष्णं । जावतश्च सामान्यतः योपशममिति । एवं सपर्यवसितापर्यवसितभेदावपि जान्यौ । गमिकं सदृश| पाठं प्रायो दृष्टिवादगतं । अगमिकमसदृशपाठं प्रायः कालिकश्रुतगतं । श्रङ्गप्रविष्टं गणधरकृतं श्रनङ्गप्रविष्टं तु स्थविरकृत - मिति । तदेवं सप्रजेदं सांव्यवहारिकं मतिश्रुतलक्षणं प्रत्यक्षं निरूपितम् । स्वोत्पत्तावात्मव्यापारमात्रापेक्षं पारमार्थिकं, तत्रिविधं, अवधिमनः पर्यय केवलनेदात् । सकलरू पिऊव्य विषयकजातीयमात्ममात्रापेक्षं ज्ञानमवधिज्ञानं तच्च पोढा, अनु गामिवर्धमानप्रतिपाती तरनेदात् । तत्रोत्पत्तिक्षेत्रादन्यत्राप्यनुवर्तभानमानुगामिकं जास्करप्रकाशवत्, यथा जास्करप्रकाशः प्राच्यामाविर्भूतः प्रतीची मनुसरेत्यपि तत्रावकाशमुद्योतयति, तथैतदप्येकत्रोत्पन्नमन्यत्र गतोऽपि पुंसो विषयमवजासयतीति । उत्पत्तिक्षेत्र एव विषयावजासकमनानुगामिकं, प्रश्नादेशपुरुषज्ञानवत्, यथा प्रश्नादेशः क्वचिदेव स्थाने संवादयितुं शक्नोति पृचयमानमर्थ, तथेदमपि श्रधिकृत एव स्थाने विषयमुद्योतयितुमलमिति । उत्पत्तिक्षेत्रात्क्रमेण विषय ७१ भाखति ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy