________________
जैनतर्क
परिजाषा.
॥११७॥
मेव ज्ञानजनस्वाजाव्यात् क्वचिदन्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणेऽप्युत्पलपत्रशतव्यतिबेद श्व सौदम्यादवग्रहादिक्रमानुपक्षक्षणात् । तदेवमर्थावग्रहादयो मनइन्ज्यैिः षोढा जिद्यमाना व्यञ्जनावग्रहचतुर्नेदैः सहाष्टाविंशतिर्मतिलेदा जवन्ति । अथवा बहुबहुविधक्षिप्रानिश्रितनिश्चितध्रुवैः सप्रतिपदै दशनिउँदैजिन्नानामेतेषां षट्त्रिंशदधिकानि त्रीणि शतानि जवन्ति । बह्वादयश्च दा विषयापेक्षाः, तथाहि, कश्चिन्नानाशब्दसमूहमाकर्णितं बहुं जानाति, एतावन्तोऽत्र शंखशब्दा एतावन्तश्च पटहादिशब्दा इति पृथग्निन्नजातीयं क्षयोपशमविशेषात्परिधिनत्तीत्यर्थः । अन्यस्त्वपक्षयोपशमत्वात्तत्समानदेशोऽप्यबई, अपरस्तु क्योपशमवैचिच्याद्वविधं, एकैकस्यापि शंखादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाप्याकलनात्। परस्त्वबहुविधं स्निग्धत्वादिस्वट्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रं, शीघ्रमेव परिवेदात् ।
इतरस्त्वक्षिप्रं चिरविमर्शेनाकलनात् । परस्त्वनिश्रितं, लिङ्गं विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितं कालिंगनिश्रयाकलनात् । (कश्चित्तुनिश्चितं विरुष्कधर्मानालिंगितत्वेनावगते रितरस्त्वनिश्चितं विरुधर्माङ्किततयावगमात् )
अन्यो ध्रुवं, बह्वादिरूपेणावगतस्य सर्वदैव तथाबोधात् । अन्यस्त्वचवं कदाचिद्बह्वादिरूपेण कदाचित्त्वबह्वादिरूपे-| गावगमात् । इत्युक्ता मतिनेदाः । श्रुतदा नच्यन्ते । श्रुतमदरसंझिसम्यक्सादिसपर्यवसितगमिकाङ्गप्रविष्टलेदैः|| सप्रतिपदैश्चतुर्दश विधम् । तत्रादरं त्रिविधं । संझाव्यञ्जनलब्धिजेदात् । संझादरं बहुविधलिपिन्नेदं,व्यञ्जनादरं जाष्यमाणमकारादि, एते चोपचाराच्छुते, लब्ध्यदरं त्विन्छियमनोनिमित्तः श्रुतोपयोगस्तदावरणक्षयोपशमो वा, एतच्च परोपदेशं विनापि नासंजाव्यं, अनाकलितोपदेशानामपि मुग्धानां गवादीनां च शब्दश्रवणे तदानिमुख्यदर्शनात्, एकेन्धियाणामप्य
रस्त्वक्षिप्रं विनात्। परस्त्ववहुविधं निवासमवेचित्याद्वहुविधं, एककस्था
॥११७॥