SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ मपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिणोऽसद्भूतार्थविशेषव्यतिरेकावधारणमपायः सद्भतार्थविशेषावधारणं च धारणेत्याहस्तन्न, क्वचित्तदन्यव्यतिरेकपरामर्शात्, क्वचिदन्वयधर्मसमनुगमात् , क्वचिच्चोलान्यामपि, जवतोऽपायस्य निश्चयैकरूपेण जेदालावात् , अन्यथा स्मृतेराधिक्येन मतेः पश्चनेदत्वप्रसंगात् । अथ नास्त्येव नवदनिमता धारणेति लेदचतुष्टयाव्याघातः, तथाहि,नपयोगोपरमे का नाम धारणोपयोगसातत्यलदाणा,अविच्युतिश्चापायान्नातिरिच्यते। या च घटाघुपयोगोपरमे संख्येयमसंख्येयं वा कालं वासनाऽन्युपगम्यते, या च तदेवेतिलक्षणा स्मृतिः । सा मत्यंशरूपा धारणा न जवति, मत्युपयोगस्य प्रागेवोपरतत्वात् । कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्यां धारणायां स्मृत्यन्त वादिति चेन्न, अपायप्रवृत्त्यनन्तरं क्वचिदन्तर्मुहूर्त यावदपायधाराप्रवृत्तिदर्शनादविच्युतेः पूर्वापरदर्शनानुसन्धानस्य तदेवेदमिति स्मृत्याख्यस्य प्राच्यापायपरिणामस्य तदाधायकसंस्कारलदणाया वासनायाश्चापायान्यधिकत्वात् । नन्वविच्युतिसंस्मृतिलदाणी ज्ञानदी गृहीतग्राहित्वान्न प्रमाणं । संस्कारश्च किं स्मृतिझानावरणकर्मयोपशमो वा तज्ज्ञानजननशक्तिर्वा तस्तुविकटपो वेति त्रयी गतिः । तत्राद्यपक्ष्यमयुक्तं, ज्ञानरूपत्वानावात्तन्नेदानां चेह विचार्यत्वात् । तृतीयपदोऽप्ययुक्त एव, संख्येयमसंख्येयं वा कालं वासनाया इष्टत्वादेतावन्तं च कालं वस्तुविकटपायोगादिति न कापि धारणा घटत इति चेन्न, स्पष्टस्पष्टतरस्पष्टतमनिन्नधर्मकवासनाजनकत्वेनान्यान्यवस्तुग्राहित्वादविच्युतैः प्रागननुनूतवस्त्वेकत्वग्राहित्वाच्च स्मृतेरगृहीतग्राहित्वात् स्मृतिज्ञानावरणकर्मक्षयोपशमरूपायास्तविज्ञानजननशक्तिरूपायाश्च वासनायाः स्वयमझानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानदानिधानाविरोधादिति । एते चावग्रहादयो नोक्रमव्यतिक्रमान्यां न्यूनत्वेन वोत्पद्यन्ते, ज्ञेयस्येत्य
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy