SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चेन्न,श्रुतनिश्रितानामप्यवग्रहादीनां संकेतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वात्,अन्यासपाटववशेन श्रताः नुसरणमन्तरेणापि विकटपपरंपरापूर्वकविविधवचनप्रवृत्तिदर्शनात् अङ्गोपाङ्गादौ शब्दाद्यवग्रहणे च श्रुताननुसारित्वान्मतित्वमेव । यस्तु तत्र श्रुतानुसारी प्रत्ययस्तत्र श्रुतत्वमेवेत्यवधेयम् । मतिझानमवग्रहेहापायधारणालेदाच्चतुर्विधम् । अवकृष्टो ग्रहोऽवग्रहः, विविधः, व्यञ्जनावग्रहोऽर्थावग्रहश्च । व्यज्यते प्रकटीक्रियतेऽ?ऽनेनेति व्यञ्जनं कदंबपुष्पगोलकादिरूपाणामन्तर्निवृत्तीन्जियाणां शब्दादिपरिणतव्यनिकुरवं तमुजयसंवन्धश्च, ततो व्यञ्जनेन व्यञ्जनस्यावग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः । अयाज्ञानमयं बधिरादीनां श्रोत्रशब्दादिसंबन्धवत्तकाले ज्ञानानुपलंलादिति चेन्न, ज्ञानोपादानत्वेन तत्र ज्ञानत्वोपचारादन्तेऽर्थावग्रहरूपझानदर्शनेन तत्कालेऽपि चेष्टाविशेषाद्यनुमेयस्वप्नज्ञानादितुट्याव्यक्तज्ञानानुमानामा एकतेजोऽवयववत्तस्य तनुत्वेनानुपलक्षणात् । स च नयनमनोवर्जेन्जियजेदाच्चतुर्धा । नयनमनसोरप्राप्यकारित्वेन व्यञ्जनावग्रहा सिः। अन्यथा तयो यकृतानुग्रहोपघातपात्रत्वे जलानलदर्शनचिन्तनयोः क्लेददाहापत्तेः। रविचन्नाद्यवलोकने चक्षोड नुग्रहोपघाती दृष्टावेवेति चेन्न, प्रथमावलोकनसमये तददर्शनात् । अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्य नैसर्गिकसौम्यादिगुणे चन्नादौ चावलोकिते उपघातालावादनुग्रहाजिमानस्योपपत्तेः । मृतनष्टादिवस्तुचिन्तने इष्टसंगमविनवलालादिचिन्तने च जायमानौ दौर्बट्योरःक्तादिवदनविकाशरोमाञ्चोजमादिलिङ्गकावुपघातानुग्रही न मनसः, किंतु मनस्त्वपरिणतानिष्टेष्टपुद्गल निचयरूपऽव्यमनोऽवष्टलेन हुन्निरुध्यायुतनेषज्याच्यामिव जीवस्यैवेति न तान्यांमनसः प्राप्यका १ अवग्रहः । २ व्यंजनावग्रहः ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy