________________
जैनतर्क
परिजापा.
A
॥११४॥
त्वाव्यवस्थितेः, ज्ञानेन घट जानामीति करणोट्लेखानुपपत्तेश्च । न हि कलशसमाकलनवेलायां व्यार्थतः प्रत्यदाणामपि कुशूलकपालादीनामुलेखोऽस्तीति । तट्विनेदं प्रत्यदं परोदं च । अदमिन्द्रिय प्रति गतं कार्यत्वेनाश्रितं प्रत्यदं,अथवाऽश्नुते झानात्मना सर्वार्थान् व्यामोतीत्यौणादिकनिपातनाददो जीवस्तं प्रतिगतं प्रत्यक्षम् । न चैवमवध्यादौ मत्यादौ च प्रत्यक्षव्यपदेशो न स्यादिति वाच्यम्, यतो व्युत्पत्तिनिमित्तमेवैतत् प्रवृत्तिनिमित्तं त्वेकार्थसमवायिनाऽनेनोपलदितं स्पष्टतावत्त्वमिति । स्पष्टता चानुमानादिन्योऽतिरेकेण विशेषप्रकाशनमित्यदोषः। अदेन्योऽदाहा परतो वर्तत इति परोदं,अस्पष्टं ज्ञानमित्यर्थः । प्रत्यहं विविध सांव्यवहारिक पारमार्थिकं चेति । समीचीनो बाधारहितो व्यवहारःप्रवृत्तिनिवृत्तिलोकाजिलापलक्षणः संव्यवहारस्तत्प्रयोजनकं सांव्यवहारिकमपारमार्थिकमित्यर्थः। यथाऽस्मदादिप्रत्यदं। तचीनियानिन्ज्यिव्यवहितात्मव्यापारसंपाद्यत्वात्परमार्थतः परोक्षमेव, धूमादग्निज्ञानवट्यवधानाविशेषात् । किं चासिध्यनैकान्तिकविरुधानुमानालासवसंशयविपर्ययानध्यवसायसंजवात्सदनुमानवत्संकेतस्मरणादिपूर्वकनिश्चयसंजवाच्च परमार्थतः परोक्मेवैतत्। एतच्च विविधमि जियजमनिन्छियजंच,तत्रेन्षियजं चक्करादिजनितं,अनिन्जियजं चमनोजन्मायद्यपीयिजझानेऽपिमनोव्यापिपर्ति,तथापि तत्रेन्ड्रियस्यैवासाधारणकारणत्वाददोषः।ध्यमपीदं मतिश्रुतदाविधा, तत्रेन्डियमनोनिमित्तं श्रुताननुसारि ज्ञानं, मतिज्ञानं, श्रुतानुसारि च श्रुतज्ञानम्। श्रुतानुसारित्वं च संकेतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकलावेन संयोज्य घटो घट इत्याद्यन्तर्जटपाकारग्राहित्वम् । नन्वेवमवग्रह एव मतिज्ञानं स्यान्न त्वीहादयः, तेषां शब्दो खसहितत्वेन श्रुतत्वप्रसंगादिति
१ व्यावहारिकं ।
॥११॥