SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ धयो ज्ञानविध्यंगित्वं यदाश्रिताः । शाश्वताशाश्वतार्चासु विजेदेन व्यवस्थिताः॥१०५॥ एतेन व्यवहारेऽपि स्थापनानाग्रहो हतः । तत्रार्धजरतीयं किं नाम्नापि व्यवहर्तरि ॥१६॥ जुसूत्रेऽपि ये व्यनिदेपं प्रवदन्ति न । व्याख्यया तैः| कथं तत्र व्यावश्यकसूत्रगीः॥ १०७॥ तस्माद्यथोक्तनिपविजागो नाष्यसंमतः । श्तीयं मुहुरालोच्या निदेपनययो-| जना ॥ १०॥ जातं व्यास्तिकात्रुझाद्दर्शनं ब्रह्मवादिनाम् । तत्रैके शब्दसन्मानं चित्सन्मात्रं परे जगुः ॥ १०॥ अशुघाट्यवहाराख्यात्ततोऽजूत सांख्यदर्शनम् । चेतनाचेतनप्रव्यानन्तपयायदशकम् ॥ ११०॥ यद्यप्येतन्मतेऽप्यात्मा निर्लेपो निगुणो विनुः। अध्यासाध्यवहारश्च ब्रह्मवादेऽपि संमतः॥ १११॥ प्रत्युतात्मनि कर्तृत्वं सांख्यानां प्रातिजासिकम् । वेदान्तिनां त्वनिर्वाच्यं मतं तघ्यावहारिकम् ॥ ११ ॥ अनुत्पन्नत्वपक्षश्च नियुक्तौ नैगमे श्रुतः।नेति वेदान्तिसांख्योक्त्योः |संग्रहव्यवहारता ॥ ११३ ॥ तथाप्युपनिषदृष्टिः सृष्टिवादात्मिका परा । तस्यां स्वप्नोपमे विश्वे व्यवहारलवोऽपि न ॥११॥ सांख्यशास्त्रे च तन्नात्मव्यवस्था व्यवहारकृत । इत्येतावत्पुरस्कृत्य विवेकः संमतावयम् ॥११॥ हेतुतस्य कस्यापि शुशोऽ शुधो न नैगमः। अन्तोवो यतस्तस्य संग्रहव्यवहारयोः॥ ११६॥ हान्यां नयाच्यामुन्नीतमपि शास्त्रं कणाशिना । दा॥१०५॥ एतेन युक्तिकदबकेन संग्रहे स्थापनाव्यवस्थापनेन व्यवहारेऽपि स्थापनाया अनाग्रहोऽस्वीकारो हतो निरस्तः केषांचिदाचार्याणां, यतस्तत्र व्यवहारे नाम्नापि | | नामनिक्षेपेणापि व्यवहर्तरि व्यवहारमभ्युपगच्छति, किमिदमर्धजरतीयं यदुपनया ( यदुपमया) न व्यवहार इति, न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति ॥१०६॥ | ऋजुसूत्रेपि ये द्रव्यनिक्षेपं न स्वीकुर्वते तान् दूषयति--अनुपयोग द्रव्यमिति, तत्र तैर्द्रव्यावश्यकगीः कथं व्याख्येया ॥ १० ॥१०८॥ एके ब्रह्मवादिनः शब्दसन्मात्रमि च्छन्ति अन्ये चित्सन्मात्रमिच्छन्ति ॥ १०९ ॥ व्यवहाराख्यादशुद्धात् ततो द्रव्यार्थिकनयात् सांख्यदर्शनमभूत्, कीदृशं तत् ? चेतनश्वाचेतनद्रव्यंचानन्तपर्यायाश्चाविर्भा| वतिरोभावात्मकास्तेषां दर्शकं प्रतिपादकमिति ॥ ११० ॥ एतन्मते सांख्यमते आत्मा कर्तृत्वादिलेपरहितो गुणस्पर्शशुन्यः ॥ १११ ॥११२ ॥ ११३ ॥ तथाप्युपनिष| वेदान्तदर्शनप्रवृत्तिः ॥ ११४ ॥ तात्पर्यविषयीकृत्य अयम् ॥ ११५ ॥ ११६ ॥ द्वाभ्यां सामान्यविशेषग्राहिभ्यां संग्रहव्यवहाराभ्यां नयाभ्याम् ॥ ११ ॥ ॥१११॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy