SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहातु ॥ ११७ ॥ स्वतंत्रव्यक्तिसामान्यग्रहा येऽत्र तु नैगमे । औलूक्यसमयोत्पत्तिं| महे तत एव हि ॥ ११ ॥ झजुसूत्रादितः सौत्रान्तिकवैनापिको क्रमात् । अवन् सौगता योगाचारमाध्य|मिकाविति ॥ ११॥ नयसंयोगजः शब्दालंकारादिश्च विस्तरः । कियान् वाच्यो वचस्तुट्यसंख्या ह्यनिहितानया॥१२॥ स्याहादनिरपेक्षैश्च तैस्तावन्तः परागमाः। शेयोपयुज्य तदियं दर्शने नययोजना ॥ ११॥ नास्ति नित्यो न नो कर्ता न लोक्तात्मा न निवृतिः। तपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् ॥ १२॥ षमेतपिरीतानि सम्यक्त्वस्थानकान्यपि।। मार्गत्यागप्रवेशाच्यां फलतस्तत्त्वमिष्यते ॥ १३ ॥ स्वरूपतस्तु सर्वेऽपि स्युर्मियोऽनिश्रिता नयाः। मिथ्यात्वमिति को के नेदो नास्तित्वास्तित्वनिर्मितः॥१२॥ धर्म्यशे नास्तिको ह्येको बार्हस्पत्यः प्रकीर्तितः । धर्माशे नास्तिका ज्ञेयाः सर्वेऽपि ॥११८॥ ऋजुसूत्रादित ऋजुसूत्रतः सौत्रान्तिकः, शब्दतो वैभाषिकः, समभिरूडतो योगाचारः, एवंभूततो माध्यमिक, इति चत्वारः सौगता अभूवन् । अत्र काव्यम् । " अर्थों ज्ञानसमन्वितो मतिमता वैभाषिकेणेक्ष्यते, प्रत्यक्षो न हि बाद्यवस्तुवसर: सौत्रान्तिकैराश्रितः। योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वस्थां परां संविदम् ॥ १॥ इति" ॥ ११९॥ १२० ॥ नयैः स्याद्वादनिरपेक्षेः स्याद्वादैकवाक्यतारहितैस्तावन्तो वचस्तुल्यसंख्या एव परागमाः पर सिद्धान्ता भवन्ति । अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणखादिति । तदिदमुक्त संमतौ। इयं दर्शने नययोजना ज्ञेया ॥ १२१ ॥ नास्त्यात्मेति चावार्कमते, न नित्य आत्मेति क्षणिकवादिमते, न कर्ता न भोक्तात्मेति सांख्यमते, यद्वा न कर्तेति सांख्यमते। न भोक्तेति वेदान्तिमते, नास्ति निर्वृतिः सर्वदुःखविमोक्षलक्षणा नास्ति| कपायाणां यज्वनां मते,अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नयतत्वेनाकस्मादेव भावादिति नियतिवादिमते,इत्येतानि षड् मिथ्यावस्थानकान्याहुः पूर्वसूरयः ॥१२२॥एतेभ्यः प्रागुक्तेभ्यो विपरीतानिषद् सम्यक्त्वस्थानकानि भवन्ति । गाथा-"अस्थि जिओ णिचो कत्ता भुत्ता सपुनपावाणं।अस्थि धुवं निव्वाणं तस्सोवाओं अछटाणा ॥१॥ इति" को विशेष इत्यत आह-नास्तिलवादे गुरुशिष्यक्रियाक्रियाफलादिव्यवहारलोपान्मार्गत्यागः, अस्तिलवादे चोक्तब्यवहारप्रामाण्य विश्वासे तत्प्रवेशः, इत्येताभ्यां हेतुभ्यां फलतस्तत्त्वं सम्यक्त्वमिथ्यास्थानकसमिध्यते॥१२॥मियोऽनिधिता इति स्याद्वादमुद्रया परस्पराकांक्षारहिता इति तेषां भेदो भविष्यतीत्यत आह्॥१२४॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy