SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ | दिचिन्नः किं न तश्रेष्यते ॥ ए ॥ श्रतिप्रसंगो नैवं चानिप्रायाकारयोगतः । यच्छ्रुतोक्तमनुल्लंघ्य स्थापना नाम चान्यतः ॥ ए८ ॥ अत एव न धीरर्हत्प्रतिमायामिवार्हतः । जावसाधोः स्थापना या प्रव्यलिंगिनि कीर्तिता ॥ एए ॥ सा हि स्थाप्या स्मृतिधारा जावादर विधायिनी । न चोत्कटतरे दोषे स्थाप्यस्थापकजावना ॥ १०० ॥ यघा प्रतिष्ठाविधिना स्वात्मन्येव परात्मनः ॥ स्थापना स्यात् समापत्तिर्विवे सा चोपचारतः ॥ १०१ ॥ प्रतिष्ठितप्रत्यनिज्ञासमापन्नपरात्मनः । आहार्यारो पतः स्याच्च प्रष्टृणामपि धर्मः ॥ १०२ ॥ तत्कारणेला जनकज्ञानगोचरबोधकाः । विधयोप्युपयुज्यन्ते तेनेदं दुर्मतं हतम् | ॥ १०३ ॥ प्रतिष्ठाद्यनपेक्षायां शाश्वतप्रतिमार्चने । अशाश्वताचपूजायां को विधिः किं निषेधनम् ॥ १०४ ॥ पूजादिवि निक्षेपलक्षणः परिणामित्वभिन्न एव द्रष्टव्यस्तदा स्थापनाया अपि स्वाम्यादिभिन्नः संबन्धः ॥ ९७ ॥ एवमुक्तासंकरप्रकारेण चातिप्रसंगो न भवति, यच्च्छ्रुतोक्तं सिद्धान्तवचनमनुध्याक्षादी एवाभिप्रायसंबन्धं प्रतिमादौ चाकारसंबन्धं पुरस्कृल स्थापनाद्रियतेऽन्यतोऽन्यस्थले च नामनिक्षेप इति ॥ ९८ ॥ अत एवात्प्रतिमाया महतो धीरिव द्रव्यलिंगिनि प्रकटप्रतिषेविण पार्श्वस्थादौ स्थापना भावसाधोधः सिद्धान्ते न कीर्तिता ।। ९९ ।। सा स्थापनाधीः ।। १०० ।। यद्वा पक्षान्तरे प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मनः परमत्रिभुवनभर्तुर्थ्यानरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सा प्रतिष्ठा, बिंबे चोपचारतः ॥ १०१ स्थापना प्रतिष्ठित प्रतिज्ञया समापन्नो यः परमात्मा भगवांस्तस्याहार्यांरोपतो द्रष्टृणामुपलक्षणाद्वन्दकानां पूजकानां च धर्मभूर्धर्मकारणं भवति ॥ १०२ ॥ तस्याहार्यारोपस्य कारणं या इच्छा | तज्जनकं यत्प्रतिष्ठितप्रतिमाभगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानं तगोचरीभूताः प्रतिष्ठाया बोधका इष्टसाधनत्वबोधनादिद्वारा तदुत्पतिहेतव इति यावत् विधयो विधिवाक्यान्यप्युपयुज्यन्ते फलवन्तो भवन्ति तेनेदं वक्ष्यमाणं दुर्मतमाध्यात्मिकाभासानां हृतं निराकृतम् ॥ १०३ ॥ किं तदित्याह शाश्वत इति स्पष्टं प्रतिष्ठितप्र तिमां पूजयेदिति विधिरप्रतिष्टितां न पूजयेदिति निषेधनं च किं विधिनिषेधार्थान्वयस्यायोग्यत्वादिति ॥ १०४ ॥ कथं निरस्तं तदाह--पूजादिविधयः प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा ज्ञानविधेः प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाप्यरोपयेदित्लंगवाक्यात्मकस्यांगिलं प्रधानत्वमाधिताः शाश्वताशाश्वताच विभेदेनभिन्नरूपेण व्यवस्थिता विधिविषयनिर्वाहवं अशाश्वतप्रतिमास्थले अन्यत्र वनादिप्रतिष्ठित प्रत्यभिज्ञाया एव तथावं, तादृशशिष्टाचारेण तथैव विधिबोधनादिति
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy