SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ . // कारणं पापं परस्थाने हि देशना । बालादेन न्ययोग्यं च वचो नेपजवचितम् ॥ ७० ॥ ये सीदन्ति क्रियान्यासे झानमात्राजिमानिनः । निश्चयानिश्चयं नैते जानन्तीति श्रुते स्मृतम् ॥ १॥ इष्टः शब्दनयावो निदेपा निखिलाः परः। मतं मंगलवादेऽन्यन्निदां व्याथिके त्रये ॥ २ ॥ व्यार्थे गुणवाञ्जीवः पर्यायार्थे च तशुणः । सामायिकमिति प्रोक्तं यदिशावश्यकादिषु ॥ ३॥ घटोपयोगरूपो वा जावो च्यार्थिकेऽमतः । तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् ॥ ४॥ तत्र नामघटः प्रोक्तो घटनाम्ना पटादिकः। तच्चित्रं स्थापनाऽव्यं मृनावो रक्तिमादिकः ॥ ५॥ एकज्व्येऽप्यात्मनामाकृतिकारणकार्यताः। पुरस्कृत्य महानाष्ये दिष्टा पदान्तरेण ते ॥६॥ अप्राप्यानिधाव्यजीवाव्याद्ययोगतः। न स्थाने स्वाधिकारिभिन्नाधिकारिणि निमित्ते हि निश्चितं देशनोन्मार्गकारणमिति हेतोः पापं इति। न च वालादेम येऽन्ययोग्य वचोऽन्यस्य भेषजवद्धितम् ।। ८० ॥ ।। ८१ ॥ अथ निक्षेपाधिकारः शब्दनयैर्भावनिक्षेप इष्टः पर्यायार्थि के भावनिक्षेप एव परैः, द्रव्यार्थि केन निखिलायलारोऽपि निःक्षेपास्तत्कथं संगच्छते मंगलवाद | यदुक्तं भाष्यकृता द्रव्यार्थिक भिदां त्रये नामस्थापनाद्रव्यलक्षणे मंगलवादेऽभिहितेऽन्यन्मनं पुरस्कृतमिति शेषः तत्त्वार्थवृत्तावपि ॥ ८२ ॥ आवश्यकादिपु ग्रन्थेषु | द्रव्यार्थिकनये गुणवान् जीवः सामायिक, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं, तन्मतमेतदित्यर्थः ।। ८३ ॥ इति मतान्तरमनेतनवचनेन सहाविरोधं समर्थयन्नाह-वेति पक्षान्तरे घटोपयोगरूपो भावो द्रव्यार्थिकेऽमतोऽनिष्टस्तेन तत्र मंगलवादे द्रव्याथिके त्रयं नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथा भावानभ्युपगमाभिप्रायेण जलाहरणादिपरिणतिरूपभावघटस्य द्रव्याथिकेनाभ्युपगमादिति वयं जानीमहे । तथा च भाष्ये पूर्व शुद्धचरणरूपभावमंगलाधिकारप्रवृत्ते गमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात्तनिषधोक्तिः, अग्रेतु व्यवस्थाधिकाराद्विशेषोक्तिरिति न विरोधः।।८४॥ऊक्तं निक्षेपचतुष्टयं तत्र निक्षेपचतुष्टयमध्ये घटनान्ना कृप्तः पटादिकोऽपि नामघट उच्यते, शेषं स्पष्टम्॥८॥ एकस्मिन्नपि द्रव्ये आत्मनो विवक्षितपदार्थस्य नामाभिधायक पदं नाम,आकृतिः संस्थानं, कारणता तत्पर्याय जननशत्तिव्यं, कार्यता तद्रूपेणाभिव्यक्तिर्भावः, एताः पुरस्कृत्य मेलविला भिन्नपक्षाभिप्रायेण ते नामादयश्चलारोऽपि निक्षेपा महाभाष्ये दिष्टाः प्रतिपादिताः ॥ ८६ ॥ एतेषां नामादीनां निक्षेपाणामप्रज्ञाप्ये वस्तुनि अभिधाया नानोऽप्रयोगाजीवद्रव्ययोश्च जीवत्वेन द्रव्यत्वेन च भूतभविष्यत्पर्यायाभावेन तत्कार
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy