________________
नयो
॥ १०९ ॥
ततः ॥ ६५ ॥ यत्र तत्र गतस्यापि तदासित्वं निगद्यते । तघासवृत्तिजागित्वे ज्ञेयं तत्त्वौपचारिकम् ॥ ७० ॥ संग्रहो वसतिं ब्रूते जन्तोः संस्तारकोपरि । रुजुसूत्रः प्रदेशेषु स्वावगाहनकृत्सु खे ॥ ७१ ॥ तेष्वप्यभीष्टसमये न पुनः समयान्तरे । चलो|पकरणत्वेनान्यान्यक्षेत्रावगाहनात् ॥ ७२ ॥ स्वस्मिन् स्ववसतिं प्रादुस्त्रयः शब्दनयाः पुनः । एषानुयोगघारेषु दृष्टान्तमययोजना ॥ ७३ ॥ शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धा स्थूलगोचराः । फलतः शुद्धतां त्वादुर्व्यवहारे न निश्चये ॥ ७४ ॥ क्रियाक्रियाफलौचित्यं गुरुः शिष्यश्च यत्र न । देशना निश्चयस्यास्य पुंसां मिथ्यात्वकारणम् ॥ ७५ ॥ परिणामे नयाः सूझा हिता नापरिणामके । न वातिपरिणामे च चक्रिणो जोजनं यथा ॥ ७६ ॥ मे घंटे यथा न्यस्तं जलं स्वघटनाशकृत् । तथाऽपरिणते शिष्ये रहस्यं नयगोचरम् ॥ 99 ॥ पृथक्त्वे नाधिकारस्तन्नयानां कालिकश्रुते । अधिकारस्त्रिभिः प्रायो नयैर्व्युत्प| त्तिमित्रताम् ॥ ७८ ॥ तेनादौ निश्चयोद्धाहो नग्नानामपहस्तितः । रसायनी कृत विषप्रायोऽसौ न जगद्धितः ॥ ७९ ॥ उन्मा| देवदत्तेऽद्य सोऽत्र न वसतीतिव्यवहारस्यौचित्यं ॥ ६९ ॥ ॥ ७० ॥ ७१ ॥ तेषु स्वावगाहकाकाशप्रदेशेष्वपि अभीष्टसमये विवक्षितवर्तमानकाले वसतिर्न पुनभिन्नकाले, वीर्य संयोगसद्द्रव्यकरणचापल्येन प्रतिसमयमन्यान्यक्षेत्रस्यापरापराकाशप्रदेशानामवगाहनादिति ॥ ७२ ॥ त्रयः शब्दनयाः शब्दसमभिरूढैवंभूताख्याः स्वप्रदेशेष्वेव वसतिं प्राहुः, स्वस्य मुख्याया वसतेः संभवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन स्वसंबन्धस्याघटनात् ॥ ७३ ॥ एतेषु नयेषु ये यतः सूक्ष्मार्थास्ते ततः शुद्धाः, ये च यतः स्थूलगोचरास्ते ततोऽशुद्धाः शुद्धाः स्वरूपतः शुद्धतां प्राहुर्व्यवहारनये न तु निश्चये ॥७४॥ तथाहि क्रियाक्रियाफलयो रौचित्यमित्यादि यत्र निश्चयनयेन हि यतः दूहो - " नहि निश्चयई शिष्य गुरु, क्रियाक्रियाफलयोग । दाता नहि भोक्ता नहि निष्फल सवई संयोग ॥ १ ॥ ७५ ॥ परिणाम ऐदंपर्याथैश्रद्धायां सूक्ष्मार्था नया हिताः, पुनरपरिणाम के उत्सर्गैकरुचौ पुरुषे न हिताः तथातिपरिणाम केऽपवादैकरुचौ पुरुषे न हिताः ७६ ॥ ७७ तत्तस्मात्कार णान्निश्वयनयः स्तोकानामुपकारकत्वाद्बहूनां चापकारकत्वाच्चक्रिभोजनवत् सूक्ष्मनयानां च बहूनामुपकारकत्वात्कालिकधुते पृथक्त्वेऽनुयोगचतुष्टयपृथक्करणे सति नयानां | सर्वेषां नयानामधिकारो नास्ति योजनायां इति शेषः, किं तु त्रिभिर्नैगमसंग्रहव्यवहारैर्नयैर्व्युत्पत्तिमिच्छतां शिष्याणां हि तां प्राप्नोति प्राप्ताधिकार इति ॥ ७८ ॥ तेन सूत्रोक्तरीतिलंघनेनादौ निश्चयनयोपन्यासो दिगंबराणामपहस्तितो निराकृतः, असौ निश्चयो न जगद्धितः, यथा रसायनीकृतंविषं सर्वेषां न हि हिताय ॥ ७९ ॥ पर
पदेशः
॥ १०५ ॥