________________
च तत्त्वार्थनाष्ये धात्वर्थवाधतः ॥ ४० ॥ जीवोऽजीवश्च नो जीवो नोयजीव इतीहिते । जीवः पंचस्वपि गतिप्विष्टो नावैर्हि पंचन्तिः॥४१॥ नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते । पुजलप्रतिव्यमजीव इति संज्ञितम् ॥४२॥ नोजीव इति नोशब्दे जीवसर्वनिषेधके । देशप्रदेशी जीवस्य तस्मिन् देशनिषेधक ॥४३॥ जीवो वा जीवदेशो वा प्रदेशो वाप्यजीवगः । अनयैव दिशा शेयो नोअजीवपदादपि ॥ ४ ॥ नैगमो देशसंग्राही व्यवहारर्जुसूत्रको । शब्दः समनिरूढश्चेत्येवमेव प्रचक्षते ॥ १५॥ नावमौदयिकं गृह्णन्नेवंचूतो जवस्थितम् । जीवं प्रवक्त्यजीवं तु सिछ वा पुजलादिकम् ॥४६॥ नोअजीवश्च नोजीवो न जीवाजीवयोः पृथक् । देशप्रदेशी नास्पेष्टाविति विस्तृतमाकरे ॥ ४०॥ सिको निश्चयतो जीव इत्युक्तं यदिगंवरैः। निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्रथा ॥ ४० ॥ आत्मत्वमेव जीवत्वमित्ययं सर्वसंग्रहः। जीवत्वप्रतिजूः सिम्बेः साधारण्ट निरस्य न ॥ ए॥ यजीवत्वं वचिद्रव्यनावप्राणान्वयात् स्मृतम् । विचित्रनगमाकृतं तज्झयं न जीवः,अजीणः, नोजीयः,नोजजीवः, एका मानि-औदयिकक्षायिकक्षायोपशामिडौषशमिकारिणामिकलक्षण: पंचभिर्लक्षितो जीपः॥४॥गनि सर्वत्र निषेधार्थेऽनाजीयः | पुद्गलादिकं द्रव्यान॥४२॥नोजीद इत्लान तु गोशब्दे देदा निरोधके जीवस्य देशदेशी अंजीकर्तव्यो॥४३॥नोअजीयो नोशन्दे देशनिषेध केऽजी देशोदा अजीवः अजीवाथितः।। प्रदेशो चाइतिः अननअभावार्थःनोशब्दस्यत्वभावएनदशोबाइलर्थः पुनविपरीतोऽयों नोजीवो नोशब्दे सर्व निषेधके विवधितेऽजीव एवं कथाते तृतीयभंगे।एवं नोअजी.. वपदाचीयो जीवपदार्थों वा बोध्य इति चतुर्थभंगे । अयं भावार्थ:-जीवः, अजीवः पुलादिकं द्रव्यं, नोजीवोऽजीवो जीवस्य देशप्रदेशौ वा, नोअजीयो जीवो जीबदेश) जीवप्रदेशो या अजीपदेशो वा अजी प्रदेशो वा इति॥४४॥ उक्त मतं कियन्तां नयानामाह देशसंग्राही ॥४५॥ एवंभूतो भवस्थित संसारिणं जीवं प्रयत्ति, सिद्धं पुनलादिक। चाजीपं प्रवकि।।४६॥गोलीयो नोअजीपतिनये एवंभूते जीवाजीक्योर्वक्तव्ययोः सतोर्न पार्थक्यमापद्यते, यतोस्य नयस्य देशप्रदेशी नेष्टी इति नोशब्दः सर्वनिषेधार्थ एवं घटत इत्येतदाकरेऽनुयोगद्वारादी विस्तृतम्। इत्येतेन पुतिन सिद्धो निश्चयतो जोव इति यदिगंबरैरुक्तं तन्निराकृतं, यस्मादल्ये एयंभूतनयेऽन्यथा प्रथा सिद्धोऽजीव इत्येव प्रसिद्धिः, शुद्ध निश्चयच राएवेति ॥ ४० ॥ आरमलमेव जीपलं निश्चयान साधारण्यम् ॥ ४५ ॥ एवं निश्चयतः सिद्धस्याजीवलं मोक्तं तर्हि कर्थ-" जीवा मुत्ता