________________
नय
पदेश:
॥१७॥
नव्योऽसिघो न सिध्यति ॥३१॥ दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः। शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् ॥३२॥ विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः। तर प्रत्ययनिर्देशादिशेषिततमेऽगतिः ॥ ३३ ॥ शजुसूत्राहिशेषोऽस्य | नावमात्रालिमानतः । सप्तनंग्यर्पणाविंगनेदादेवार्थनेदतः॥ ३४ ॥ सामानाधिकरण्यं चेन्न विकारापरार्थयोः । निन्नलिंगवचःसंख्यारूपशब्देषु तत्कथम् ॥३५॥नयः समनिरूढोऽसौ यः सत्स्वर्थेष्वसंक्रमः।शब्दनेदेऽर्थनेदस्य व्याप्त्यन्युपगमश्च सः ॥ ३५॥ तटस्तटं तटीत्यादौ शब्दलेदोऽर्थन्निद्यदि । तद् घटः कुंन इत्यादौ कथं नेत्यस्य मार्गणा ॥ ३७॥ संज्ञार्थतत्त्वं न ब्रूते त्वन्मते पारित्नाषिकी । अनादिसिझः शब्दार्थो नेला तत्र निबन्धनम् ॥३०॥ एवंनूतस्तु सर्वत्र व्यञ्जनार्थविशे पणः । राजचिह्नर्यथा राजा नान्यदा राजशब्दनाक् ॥ ३ए॥ सियो न तन्मते जीवः प्रोक्तः सत्त्वादिसंड्यपि । महानाष्ये एव तन्निष्ठाकाल इति दह्यमानादेर्दग्धवाद्यव्यभिचारात् तदवस्थाविलक्षणपलालाद्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यलात्पलालं न दहत्यनिरित्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते। विधिमुखस्तु व्यवहारोऽत्रापलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धः सिध्यतीत्येवमाकार एव द्रष्टव्यः । अत एवं | "सो समणो पव्वईओ" इत्यादि क्रियमाणं कृतमेव कृतंतु क्रियमाणत्वे भजनीयमिति सिद्धान्तः संगच्छते। तदाह भाष्यकार:-" तेणेह कजमाणं णियमेण कयं कयं तु भयणिजं । किंचिदिह कज्जमाणं उवरयकिरियं च होज्जाहि ॥ १॥ इति" ॥ ३१॥ शाटी दग्धेति कथं तदानीं शाटीदाहक्रियाकालसंवलितस्य तनिष्ठाकालस्याभावादिति ? उत्तर-शाट्येकदेशे दह्यमानेऽपि तत्र स्कन्धोपचारतः शाटीस्कन्धवाचकशाटीपदोपचाराच्छाटी दग्धेति वचनमेतमयाश्रयमृजुसूत्राभिप्रायकं ज्ञेयम् ॥ ३२ ॥ विशेषिततरः प्रत्युत्पन्नाश्रयः ऋजुसूत्राभिमतग्राही नयः शब्द इति । अत्र तर प्रत्ययात्तम प्रत्ययो विशेषस्तेन समभिरूढ एवंभूते चागतिरतिव्याप्तिन ॥ ३३ ॥ अस्य शब्दनयस्य ऋजुसूत्राद्विशेष उत्कर्षः भावमात्रस्याभिमानात् जलाहारादिक्रियाक्षम प्रसिद्धं भावघटमेवेच्छति ॥ ३४ ॥ विकाराविकारार्थकशब्दयोः पलालं दहः भिन्न-1 लिंगादिरूपाणि येषु तादृशेषु शब्देषु कथं सामानाधिकरण्यं न कथंचिदित्यर्थः ॥ ३५ ॥ यः सत्स्वर्थेषु घटादिष्वसंक्रमो घटाद्यन्यशब्दवाच्यलं स समभिरूडः ॥३६॥ ॥ ३७ ॥ परिभाषिकी संज्ञा डित्थडवित्यादिका ॥ ३८ ॥ व्यजनं शब्दस्तेनार्थे विशेषयति स एवंभूतः ॥ ३९ ॥ जीवति प्राणान् विभीति धात्वर्थः ॥ ४० ॥
॥१०७॥