________________
यार्थगताः परे ॥ १८ ॥ नैगमः संग्रहश्चैव व्यवहारजुसूत्रको । शन्दः समनिरूढाख्य एवंन्तश्च सप्त ते ॥ १॥ निगमए नवो वोधो नैगमस्तत्र कीर्तितः । तन्नवत्वं पुनर्लोकप्रसिधापिगन्तृता ॥ २० ॥ तत्प्रसिद्धिश्च सामान्यविशेपा जयाश्रया ।। तदन्यतरसंन्यासे व्यवहारो हि मुर्घटः ॥२१॥संग्रहः संगृहीतस्य पिमितस्य च निश्चयः । संगृहीतं परा जातिः पिमितं त्वपराः
स्मृता ॥ २२ ॥ एकदित्रिचतुःपंचपदा जीवगोचराः।लेदान्यामस्य सामान्यविशेपान्यामुदीरिताः ॥ २३ ॥ उपचापराविशेषाश्च नैगमव्यवहारयोः । इप्टा धनेन नेप्यन्ते शुधार्थे पदपातिना ॥२४॥ उपचारेण बदलो विस्तृतार्थश्च लौकिकः।
यो वोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः ॥ २५ ॥ दह्यते गिरिरध्वासी याति सवति कुमिका । इत्यादिपचारोडस्मिन् वाहुव्येनोपलन्यते ॥ २६ ॥ विस्तृतार्थो विशेषस्य प्राधान्यादेव लौकिकः। पंचवादिगादी श्यामत्वादि विनिश्चयात् ॥ २७ ॥ पंचवर्णाजिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् । न तद्बोधे विषयताऽपरांशे व्यावहारिकी ॥२०॥ जावत्वे वर्तमानत्वव्याप्तिधीरविशेपिता । झजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेपितः ॥ २७॥ प्यतेऽनेन नैकत्रावस्थान्तरसमागमः । क्रियानिष्ठानिदाधारणब्याजावाद्ययोच्यते ॥ ३० ॥ पलालं न दहत्यनिनिद्यते न घटः कचित् । नासंयतः प्रव्रजति मूत्रं विरुध्येतेति सैद्धान्तिकाः, गारिकानुसारिणस्नु अतीनानागनपरकीयदृष्टयक्लारियागाद सूत्रेणेवान्दगिम् ।।१८।।१५।' निगमे लोकेपु भयो बोयो नैगमः, तद्भवलं तदाश्रयेणोत्पनिकल लोकप्रसिद्धार्थरवीपर्नुलम् ॥ २०॥ लोकनिद्रिः सामान्रानिदो पायभगाता तेषां भेदानां नरोऽन्यतरमा संन्याले परिवागे॥२॥ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ गिरिस्थतृणदग्धलं, अवनि माग गच्छमारे लक्षणा, कुंडीस्थजलादि ॥२६॥ २७ ॥ अपरांशे कृष्णेतरवाशे व्यावहारिकी विषयता नास्ति ॥ २८ ॥ २९ ॥ अनेन ऋजुसूत्रनयेन एकत्र धर्मिणि अवस्थान्तरसमागमो भिन्नावस्थावाचकपदाधीन्ययों नेष्यते न स्वीक्रियते, कुतः । क्रिया साध्यावस्था, अन्या च निष्टा सिद्धायरथा तयोयी भिदा मिकालसंवन्धसदाचारयैकदन्यस्याभागान, अनाऽभियुक्तसमतिमाह ॥ २०॥ पलासमिति-अन दहनादिकिवाकाल