SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ नयो ॥१०६॥ परैर्नुना असत्या निखिला नयाः। विदुषां तत्र नैकान्ता इति दृष्टं हि संमतौ ॥१०॥ बौधादिदृष्टयोऽप्यत्र वस्तुस्पर्शन पदेशः नाप्रमाः । उद्देश्यसाधने रत्नप्रजायां रत्नबुधिवत् ॥ ११॥ अयं संक्षेपतो ऽव्यपर्यायार्थतया विधा । ऽव्यार्थिकमते ऽव्यं तत्त्वं नेष्टमतः पृथक् ॥ १२॥ तिर्यगूर्ध्वप्रचयिनः पर्यायाः खलु कटिपताः। सत्यं तेष्वन्वयि ऽव्यं कुम्लादिषु हेमवत् ॥ १३ ॥ श्रादावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा। वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः॥१५॥ अयं व्योपयोगः स्याधिकहपेऽन्त्ये व्यवस्थितः। अन्तरा व्यपर्यायधीः सामान्यविशेषवत् ॥ १५॥ पर्यायार्थमते ऽव्यं पर्यायेन्योऽस्ति न पृथक् । यलरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ॥ १६॥ यथा खूनपुनर्जातनखादावेकतामतिः। तथैव दाणसादृश्याद् घटादौ ऽव्यगोचरा ॥ १७॥ तार्किकाणां त्रयो लेदा श्राद्या व्यार्थिनो मताः । सैद्धान्तिकानां चत्वारः पर्याअसत्या अनिश्चायका निखिला नया नैगमादयो विदुषां नैकान्ता वक्तुं युक्ता इति दृष्टं परीक्षितं संमतिग्रन्थे ॥ १०॥ अत्र नयग्रन्थे उद्देश्यं यदभिनिविष्टेतरनयखंडनं तत्साधने तत्साधननिमित्तं बौद्धादिदष्टयोऽपि बोद्धादिनयपरिग्रहा अपि वस्तुस्पर्शन शुद्धपर्यायादिवस्तुप्राप्त्या नाप्रमाः फलतो न मिथ्यारूपा इत्यर्थः ॥ ११ ॥ अयं| |सामान्यलक्षणलक्षितो नयो द्रव्यार्थिकः पर्यायार्थिकः ॥ १२ ॥ तेषु पर्यायेषु द्रव्यं सत्यं, कल्पिता वासनाविशेषप्रभवविकल्पसिद्धा अपारमार्थिका इति यावत् ॥१३॥ किंतु वितथैः शशविषाणादिभिः काल्पनिकत्वेन सदृशाः सन्तोऽनादिलौकिकव्यवहारवासनावशात्, अवितथा इव लक्षिता लोकैरिति शेषः ॥ १४ ॥ अयं द्रव्योपयोगो द्रव्यार्थिकनयजन्यो बोधोऽन्त्ये विकल्पे शुद्धसंग्रहाख्ये व्यवस्थितः पर्यायबुद्ध्याऽविचलितः स्यात्, अन्तरा शुद्धसंग्रहशुद्धर्जुसूत्रविषयमध्ये द्रव्यपर्यायधीरेव स्यात् सामा-| न्यविशेषबुद्धिवत् ॥ १५॥ पर्यायार्थमते द्रव्यं द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु पर्यायेभ्यः पृथगस्ति यद्यस्मात्कारणात्तैः पर्यायैरर्थक्रिया जलाहरणादिरूपा दृष्टा | नित्यमप्रच्युतानुत्पन्न स्थिरैकस्वभावं वस्तु कुत्रोपयुज्यते न कुत्रचिदित्यर्थः ॥ १६ ॥ १७ ॥ तार्किकाणां वादिसिद्धसेनमतानुसारिणामाद्याः त्रयो भेदाः नैगमसंग्रहव्यव-10 हारलक्षणा द्रव्यार्थिका इति, सैद्धान्तिकानां तु जिनभद्रगणिक्षमाश्रमणवचनानुसारिणां चखार आद्या ऋजुसूत्रसहिता द्रव्यार्थिका इति । ऋजुसूत्रादयश्चत्वारः पर्यायार्थिका | 1. |॥१६॥ वादिनामिति, शब्दादयः त्रय एव च क्षमाश्रमणानामिति । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात्तदा उक्त “ उजमुयस्स एगे अणुवउत्ते एगं दव्यावस्सयं पुहत्तेणं " इति | *
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy