________________
॥अथ नयोपदेशः ॥ ऐधाम हृदि स्मृत्वा नल्या गुरुपदानुजम् । नयोपदेशः सुधियां विनोदाय विधीयते ॥१॥ सत्वासच्यायपेतार्ययकावचनं नयः। न विवेवयितुं शक्यं विनापेक्षा हि मिश्रितम् ॥ २॥ यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यदागोचरः । तथापि स्पष्टयोधः स्यात् सापेदो दीर्घतादिवत् ॥३॥ नानानयमयो व्यक्तो मतजेदो ह्यपेक्ष्या। कोट्यन्तरनिषेधस्तु प्रस्तुतोक। टिकोटिकृत् ॥५॥ तेन सापेझजावेषु प्रतीत्यवचनं नयः । अनावाजावरूपत्वात् सापेक्षत्वं विधावपि ॥५॥ ससनंग्यात्मक वाक्यं प्रमाणं पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यचैकधर्मगम् ॥ ६॥ यया नैयायिकैरिष्टा चित्रे नैकैकरूपधीनयप्रमाणनेदेन सर्वत्रैव तपाईतः ॥ ७॥ शायं न संशयः कोटेरैक्यान्न च समुच्चयः। न विन्रमो यात्विादपूर्णत्वाचन प्रमा॥॥न समुषोऽसमुशो या सगुजांशो ययोच्यते । नाप्रमाणं प्रमाणं वा प्रमाणांशस्तश्रा नयः॥॥ स्वार्थे सत्याः
स्मृत्वा श्रीशारदाम भीमालममारिधिः । स्मुरलियरो कश्चिनपयायो हाम अतितः ॥ १॥ इति । इन्द्र आत्मा तमह संबंधि ऐन्द्र धाम तेजः । इति वाग्वीजमनि स्मृतम् ॥१॥ रात्यानिलानियवेदाभेदादयो ये तैरुपेना येऽर्था जीवपुद्गलादयस्तेषु अपेक्षावचनं प्रतिनियतधर्मप्रकारकापेक्षाख्यशाब्दबोधजनक वचनं न्यवाक्यमितर्थः । इदं वचनरपरा नया लक्षणं हि निधितं मिश्रितं नानाधमः करवितं वस्तु अपेक्षां विना विवेचयितुं न शक्यम् ॥२॥ वस्तु घटादिक आदीयतेऽनेनेत्यादि ज्ञानं दीर्घताया आदि ज्ञान दीर्घतामत्यक्षवदित्यर्थः ॥ ३ ॥ बौद्धोपनिषदादिदर्शनो नानानयमयः कोट्यन्तरस्खेतरनयार्थस्य निषेधो निराकरणं । कथंभूतो निषेधः प्रस्तुता या उत्कटकोटिन्कृत , प्रहनुतकोटेशत्कटत्वकृदिलर्थः ॥ ४॥ तेन हेतुना परस्परप्रतियोगिकेषु भावेषु विधी अस्तिलादिभावेऽपि अभावाभावरूपलानातिलायभाबरवरूपलान् ।। गमनंग्यात्मकं स्यादरलेग खानारलेवेसादिकं वाक्यं प्रमाणं । यतः पूर्णवोधकृत् स्वात्कारपदात् ॥ ६॥आईनेः जैनसरिभिः ॥ ७ ॥ अयं नपारयो बोधः कोटेः प्रकार स्यैश्यान संचयो न ।८॥॥ स्वार्थ स्वविषये राया निश्वाचकाः परैनबेर्नुना अप्रामाण्याकाविषयीकृताः ।