________________
नय
प्रदीपः
।१०॥
क्रियाशब्दा एव ( यथा ) गवतीति गौः, आशुगामित्वादश्वः गुणशब्दा यथा शुचीनवतीति शुक्तः, नीलनवनान्नीलः। यदृवाशब्दा यथा देव एनं देयात् , यज्ञ एनं देयात् । संयोगसमवायिशब्दा यथा दंमोऽस्यास्तीति दंमी, विषाणमस्यास्तीति विषाणी अस्तिक्रियाप्रधानत्वादस्त्यर्थे प्रत्ययाश्च । एते सर्वे क्रियाशब्दा एव, अस्ति नू इत्यादिक्रियासामान्यस्य सर्वव्यापित्वात् , उदाहरणं यथा-इन्दनमनुलवन्निन्छः, शकनक्रियापरिणतः शक्रः, पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यत इति । एतदानासं लक्ष्यन्ति-क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदानास इति । स्वकीयक्रियारहितं तस्त्वपि शब्दवाच्यतया प्रतिदिपति तबब्दवाच्यमिदं न लवत्येवैतादृश एवंभूतानासः। उदाहरणं यथा-विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तान्त क्रियाशून्यत्वात्पटवदित्यादिरिति । अनेन हि वाक्येन स्वक्रियारहितस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इत्येवंजूतनयानासतयोक्तमिति । | एतेषु के पुनरर्थनयाः के पुनः शब्दनयास्तदर्शयति-एषु चत्वार आद्या नया अर्थनिरूपणायां प्रवीणत्वादर्थनयाः, अग्रेतनास्त्रयो नयाः शब्दवाच्यार्थगोचरतया शब्दनया इति । के पुनर्नेदास्तानाह-" एक्केको य सयविहो सत्त नयसया हवंति एमेव । अन्नो वि अ आएसो पंचेव सया नयाणं तु ॥१॥” व्याख्या सप्तानां नैगमादिनयानामेकैकप्रदतः शतज्नेद एवं सर्वैरपि नेदैः सप्त शतानि जवन्ति, प्रकारान्तरे पंचापि नयाः कदा? यदा-शब्दादिन्निस्त्रिनिर्नयैरेक एव शब्दनयो विवक्ष्यते तदैकैकस्य शतविधत्वात् पंच शतानि नयानाम् , अपिशब्दः पुनरर्थे । षट् चत्वारि वा नयानां कदा? यदा सामान्यग्राहिनैगमस्य संग्रहेऽन्तर्जावः, विशेषग्राहिनैगमस्य तु व्यवहारेऽन्तर्जावो यदा विवक्ष्यते तदा मूलन-||
॥१४॥