SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ यानां पद्विधत्वात् पट् शतानि । कदा चत्वारीति ? यदा एको नैगमः, संग्रहव्यवहारक जुसूत्र लक्षणाखयोऽनियाः, एकस्तु शब्दनयः, पर्यायास्तिकनयः, तदा चत्वारो नयाः । कदा घे इति? एको प्रव्यार्थिकः, पर्यायार्थिकश्चेति घे शते कुत्रापि -“णि वय ववहारणया मूलिमजेदा नया सवाणं । निचयसाहाहेक दवयपट्टिया मुह ॥ १ ॥” इति । उत्कृष्टतोऽसंख्याता पि जवन्ति - " जाव॑तो वयापहा तातो वा नयाविसदा । ते चेत्रय परसमया सम्मत्तं समुदिया सबे ॥ १ ॥ व्याख्या- यावन्तो वचनप्रकाराः शब्दात्मगृहीताः सावधारणास्ते सर्वे नयाः परसमवारितीर्थिक सिद्धान्ताः ये च निरत्रधारणाः त्याबदलांवितास्ते नयाः समुदिताः सम्यक्त्वं प्रतिपद्यन्ते । न च प्रत्येकावस्थायां मिथ्यात्व हेतुत्वात्समुदिताः सर्वे महामिथ्यात्व देतवः कथं न जवन्तीति वाच्यम्, प्रचुरविषयसमुदाये त्रिप्राचुर्यवत् । तत्र प्रत्युत्तरयन्नाह - सत्ये समिति सम्मं वेगवसा नया विरुद्धा वि । निच्चववहारिणो इव राजे दासा वसवती ॥ १ ॥ " व्याख्या- परस्परविरुद्धा अपि सर्वे नयाः समुदिताः सम्यक्त्वं नवन्ति, एकस्य जिनसाधोर्वशवर्तित्वात् यथा नानानिप्रायनृत्यवर्गवत, यथा धनधान्यनूम्या - द्यर्थं परस्परं विवदमाना बहवोऽपि सम्यन्यायवता केनाप्युदासीनेन युक्तिनिर्विवादकारणान्यपनीय मीडयन्ते तथेह परस्परविरोधिनोऽपि नयान् जैनसाधुर्विरोधं जंक्त्वा एकत्र मीलयति । तथा प्रचुर विपलवा अपि प्रौढमंत्रवादिना निर्विपी - | कृत्य कुष्टादिरोगिणे दत्ता अमृतरूपत्वं प्रतिपद्यन्त एवेति सर्व विशेषावश्यकटीकायां स्फुटमेव । अत्रेदं-- एषु पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषय इति बोध्यम् ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy