SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अग्र तृतीयजेदं समजिसमर्थयन्ति-पर्यायशब्दए निरुक्तिनेदेन जिन्नमर्य समचिरोहन समजिरूढ इति । एतस्यार्थः शब्दनयो हि शब्दपर्यायमित्रत्वेऽपि व्यस्यानस्यारेदलमलिलपति, समनिरूढनयेन हि शब्दपर्यायजेदे जिन्नं व्यार्थमभिमन्यते, पर्यायशव्दानामर्थत एकत्वमुपेदते इति । उदाहरणं-इन्दनादिन्छः, शकनाचक्रः, पूर्दारणात्पुरन्दर | इत्यादि। अनेन वाक्येनेन्ज शक्रे च पुरन्दरे चेत्याधेकार्थपर्यायशब्देऽपि व्युत्पत्तिजेदनैतदर्थस्यापि नेदः समाध्यिते, शब्दलेदादर्शनेद इति फक्षिताः । एवमन्यत्र कलशपदकुंजादिउ प्रष्टव्यः । समनिरूढानासमाह-पर्यायध्वनीनामन्निधेयनानात्वमेव कवी कुर्वाणखदानासः । उदाहरणं यथा-इन्धः, शक्रः, पुरन्दर इत्यादयः शब्दा जिन्नाभिधेया एव जिन्नशब्दत्वात् , करिकुरंगतुरंगकरनशब्दवदित्यादिरिति । अन्न हीजे शके पुरन्दरे घनामैक्येऽपि चिन्नशब्दत्वान्निन्नवाच्या एते शब्दाः, यथा कुरंगतुरंगादयो जिन्नवाव्याप्ततेऽपि, ततः समनिरूदानासतया । इति पर्यायाधिकस्य तृतीयो जेदः। अथ चतुर्थजेदं समाख्यान्ति-शब्दानां स्वप्रवृत्तिनिमित्तजूतक्रिया विशिष्टमी वाच्यत्वेनाच्युपगचन्नेवंचूत इति । एतस्यार्थः-समजिरूढनयेनेन्दचादिक्रियाविशिष्टमिन्स्य पिंकं जवतु वा मा वा जवतु, परमिन्डादिव्यपदेशः लोके व्याकरणे च तथैव रूढित्वात् समजिरुडः । तथा च रूढशब्दानां व्युत्पत्तिः शोजामात्रमेव " व्युत्पत्तिरहिताः शब्दा रूढा” इति वचनात् । एवंजूतनयो हि यस्मिन् समय इन्दनादिक्रियाविशिष्टमर्थ पश्यति तस्मिन् समय एवेन्शब्दवाच्योऽयमिति मनुते न तु तजहितकाल इत्यर्थः । एतनयमते तु क्रियाशब्द एव । यद्यपि जाप्यादिषु जातिगुणक्रियासंवन्धियबालका पंचतयी शब्दप्रवृत्तिरुता सा व्यवहारमानतोऽवगन्तव्या न निश्चयादित्ययं नयः स्वीकुरुते । तथाहि-जातिशब्दाः । च तत्रैव साजरूढनयेनेन्दगा दिकिवादिशि स्वप्रतिनिमित्तऋतक्रिया
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy