________________
नय
| प्रदीप
॥१०३॥
या प्ररूपयति तत्तदाधारजूतानि व्याणि नानिमन्यतेऽतस्तन्मतं तदानासतयाझेयम् ।जुसूत्रो विधा-सूदमझजुसूत्रो यथैकसमयावस्थायी पर्यायः, स्थूलझजुसूत्रो यथा मनुष्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्ति । इति पर्यायार्थिकस्य प्रथमो नेदः।
अथ दितीयत्नेदं प्रजेदयन्ति-कालादिनेदेन ध्वनेरर्थनेदं प्रतिपद्यमानः शब्द इति । एतस्यार्थः--संकेताध्याकरणात्प्रकृतिप्रत्ययसमुदायेन सिधः कालकारकलिंगसंख्यापुरुषोपसर्गजेदेनार्थ पर्यायमात्रं प्रतीयते स शब्दनयः । कालनेद उदाहरणं यथा-बनूव नवति नविष्यति सुमेरु रिति, अत्र कालत्रयविजेदात्सुमेरोरपि नेदत्वं शब्दनयेन प्रतिपाद्यते, व्यत्वेन त्वलेदोऽस्योपेक्ष्यते। कारकनेदे उदाहरणं-करोति कुंल, क्रियते कुंन इति । लिंगनेदे-तटस्तटी तटमिति । संख्यानेदेदाराः कलत्रं गृहाः। पुरुषन्नेदे-एहि, मन्ये, रथेन यास्यसि, न हि यास्यति, यातस्ते पिता । अथवा- एहि, मन्ये, ओदनं लोदयसे, नुक्तः सोऽतिथिन्निः। एतं एनं वा, मन्ये, ओदनं नोदयेथे नोदयध्वे जोदये नोदयावहे लोदयामहे इत्यादिः, मन्यसे मन्येथे इत्यादिरर्थः " प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच" इति सूत्रेणेयं पुरुषव्यवस्था प्रहास एव, यथार्थकथने | तु-एहि, त्वं मन्यसे, ओदनमहं नोदये, तुक्तः सोऽतिथिनिरिति । उपसर्गनेदे-संतिष्ठते, अवतिष्ठते । क्वचिदर्थनेदस्यापि ग्रहणं-संशय्य कर्णादिषु तिष्ठते यः, इति “प्रकाशनस्थयाख्ययोश्चेत्यर्थे सूत्रेणात्मनेपदम् । एतदानासं प्रकटयन्ति-तन्नेदेन तस्य तमेव समर्थयमानस्तदानास इति । कालादिनेदविजिन्नस्य शब्दस्यार्थस्यापि जिन्नत्वमन्त्रिमन्यमानःशब्दानास इत्यर्थः । उदाहरणं-बनूव लवति नविष्यति सुमेरुरित्यादयो जिन्नकालाः शब्दा निन्नमेवार्थमजिदधति, निन्नकालशब्दत्वात्ताह सिझान्यशब्दवदिति, अनेन वाक्येनैकार्थस्यैक्यादर्थदस्तुशब्दानासः। इति पर्यायार्थिकस्य बितीयनेदः ।
॥१३॥