SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ वस्त्रलूपणहेमरत्नादि मम ॥१०॥ तत्रयोपचारतासम्मृतव्यवहारो यत्रा देशराज्यकतिगादि मम॥११॥ अन्यत्र प्रतिस्य धर्मस्थान्यत्र समारोपणमसद्भूतव्यवहारः॥ १२॥ शतभूतव्यवहार एवोपचारः, य उपचारादयुपचारं करोति स उपचरितासद्भूतव्यवहारो यत्रा देवदत्तल धनमित्यत्र संलपरहितं वस्तु संबन्धसहितवस्तुसंबन्धविषयः ॥ १३ ॥ संश्लेपसहितवस्तुसंवन्धविषयोऽनुपचरितातभूतव्यवहारो यथा जीवस्य शरीरमिति ॥१४॥ उपचारोऽपि नवधा । तथाहि-ऽव्ये प्रव्योपचारः, १ गुणे गुणोपचारः, २ पर्याये पर्यायोपचारः, ३ अव्ये गुणोपचारः, ४ ऽव्ये पर्याचोपचारः, ५ गुणे व्योपचारः,६गुणे पर्यायोपचारः, पर्याचे प्रयोपचारः, पर्याय गुणोपचारः, इति सर्वोऽप्यसद्भूतव्यवहारस्यार्थी अष्टव्यः । अत एवोपचारः पृथग्नयो न भवतीति। मुख्यानावे सति प्रयोजने निमिले चोपचार प्रतितासोऽपि संबन्धोऽविनाजावः-संश्लेषसंवन्धः, परिणामपरिणामिसंबन्धः अधाश्रयतवन्धः, शानशेयसंबन्धति। उपचरितासभूतव्यवहारोधा-सत्यार्थः, असत्यार्थः, उजयार्थश्चेति । व्यवहारनयास्याः १४ चेदा शेया., निदाधियो व्यवहार इति ऽव्यार्थिकस्य तृतीयो नेदः। इदानी पर्यायायिकस्य चतुजेदप्ररूपणायां तावहजुसूत्रं विवेचयन्ति-शजु वर्तमानक्षणस्थायि पर्यायमा प्राधान्यतः सूत्रलायन्नभिप्राय शजुसूत्र इति । एतस्यार्थः-नूतनविष्यवर्तमानक्षालपविशिष्टताएकोटिट्यविमुक्तत्यादृजु सरलमेव व्यस्थाप्राधान्यतया पर्यायाणां क्षपदायिण प्राधान्यतया दर्शयतीति इजुसूत्रः । उदाहरणं यथा-सुखविवर्तः संप्रत्यस्तीति, अनेन वाक्येन क्षणिकं सुखाख्यं पर्यायमानं मुख्यतया दर्यते, तदधिकरणं जीवजन्यं गौणत्वेनापि न प्रतीयत इति । एतदानासं निरूपयन्ति-सर्वश्रा व्यापलापीतदानास इति । उदाहरणं वा तागतमतमिति। चौधोहि पथिणः पर्यायाने प्रधानत
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy