SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नय ॥१०॥ अथ व्यवहाराव्याथिकनयं प्ररूपयन्ति-संग्रहेण गृहीतानां गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाजिसंधिना प्रदीप क्रियते स व्यवहार इति । एतस्यार्थः-संग्रहगृहीतस्य सत्त्वाद्यर्थस्य विधीयमानो यो ज्ञान विशेषस्तमेव विवेचयति स व्यवहारनामा नयः कथ्यते बुधैः । उदाहरणं यथा-यत् सत् तद्रव्यं पर्यायो वेति। अपरसंग्रहगृहीतार्थव्यवहारस्याप्युदाहरणमादिपदाबदयं, यथा-यद्रव्यं तक्रीवादिषड्विधमिति । पर्यायो फेधा क्रमजावी सहनावी चेति । एवं जीवा मुक्ताः संसारिणश्च । ये क्रमनाविनः पर्यायास्ते क्रियारूपाः अक्रियारूपाश्चेति । अथ व्यवहारालासं लक्ष्यन्तिभ्यः पुनरपारमार्थिक व्यपर्यायविनागमनिप्रेति स व्यवहारानासः, यथा चार्वाकदर्शन मिति । नास्तिको हि जीवषव्यादि जिमन्यते, स्थूलदृष्टया च नूतचतुष्टयं यावदृष्टिगोचरमिति । स्वकटिपतत्वेनातयात्वादूव्यवहाराजासमिति । अथ कतिपयमन्यतो लिख्यते दोपचारतया वस्तु व्यवयित इति व्यवहारः, गुणगुणिनोऽव्यपर्याययोः संज्ञासंझिनोः स्वजावतघतोः कारकततोः क्रियाततोलेदानेदकः सद्भतव्यवहारः॥१॥ शुधगुणगुणिनोःशुपयायव्ययोर्नेदकथनं शुम्सद्भतव्यवहारः॥॥ सोपाधिगुणगुणिनोर्नेदविषय उपचरितसद्भुतव्यवहारः, यथा जीवस्य मतिज्ञानादयो गुणाः॥३॥ निरुपाधिगुणगुणिनोर्नेद| कोऽनुपचरितसद्भुत्व्यवहारः यथा केवलज्ञानादयो गुणाः॥४॥ अशुधगुणगुणिनोरशुधषव्यपर्याययोर्नेदकथनमशुझसद्भतव्यवहारः॥ ५॥ स्वजात्यसद्भूतव्यवहारो यथा परमाणुबहुप्रदेशीति कथनम् ॥ ६॥ विजात्यसद्भूतव्यवहारो यथा| मूर्तिमन्मतिकानं मूर्तजनितत्वात् ॥ ७॥ उजयासद्भूतव्यवहारो यथा झेये जीवे चाजीवे ज्ञानमिति कथनं तयोनिविष-18|॥१०॥ यत्वात् ॥ ॥ स्वजात्युपचरितासद्भूतव्यवहारो यथा पुत्रदारादि मम ॥ ए॥ विजात्युपचरितासद्भूतव्यवहारो यथा गुणाः ॥ ५ ॥ अशान्त कथनम् ॥ ६॥ नामति कथनं तोहरा यथा ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy