SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तीति संग्रहः । अयमर्थ:-स्वजातेई टेष्टाल्यामविरोधेन विशेषाणामेकरूपतया यद्हणं स संग्रह इत्येतस्यार्थः । विशेषराहित्येन पिसीनृतसामान्य विज्ञपक्चरतु शुभमनुनयन छानविशेषः संग्रहतयाख्यायते । संग्रहोऽपि परापरनेदाद्विविधः । तत्र परलक्षणमाह-अशेषविशेऐप्यौदासीन्यं नजमानः शुधन्यं सन्मात्रमभिमन्यमानः परसंग्रहः, यथा विश्वमेकं सदविक्षेपात्, छात्र हि विश्वस्यैकत्वं सदितिहानसामान्यहेतुजनित्सत्ताकवाजेदरूपेण गृह्यते । परसंग्रहालासलक्षणमाह-सत्तातं स्वीकुर्वाणः सकलाविशेषान्निराचझाए स्तदानासः । उदाहरणं यथा-सत्तैव तत्त्वं ततः पृथग्जूतानां विशेषाणामदर्श नादिति बैतवादिना निखिलानिदर्शनानि तदानासत्या इयानि ।हितीयापरसंग्रहलक्षणमाह-व्यत्वादीन्यवान्तरसामान्यानि मन्यानस्तक्षेदेषु गनिमीलिकामवलंवमानः पुनरपरसंग्रहः, या धर्माधर्माकाशकासपुजलजीवव्यापामैक्य,व्यत्वानेदादिति, छात्र दिव्यत्वसामान्यज्ञानेनानेदरूपए पांच्याणामेकरवं संगृह्यते । धर्मादिविशेषजेदेषु च गजनिमीलिकावापेक्षा । एवं चैतन्याचैतन्य पर्यायाणामैक्यं, पर्यायवसाधात् । चैतन्यं ज्ञानं-"चैतन्यमनुतिः स्यात् सक्रियारूपमेव च । त्रि.या मनोवचःकायैरविता वर्तते हुवम् ॥१॥तहिपरीतमचैतन्यं, तयोरक्यं कथमिति विशेष विवक्षाणां कांद एमुपेहा व्यत्वेनालेदबुझिविवाहात् । तदानासवदा याद ऽव्यत्व । दिकं प्रतिजानानः तविशेषानिढुवानस्तदानासो यथा ध्यत्वमेव तत्वमिति, नासिक धर्मादिनच्या मित्यपहवः। यया वरतु वर्तते पर सामान्यविशेषत्वं क वर्तत इत्यपहवः। एवं सामान्य विशेषात्मनो बरदुनो अपव्यम् । शापया संग्रहः सामान्य विशेषायां विधा सामान्यसंग्रहोदाहरणं सर्वाणिन्याहि परस्परमविरोधीनि। विशेषसं झालो यात्रामार्वे जीवाः परस्परमविरोधिनः । इति संग्रहनयः।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy