SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नय . प्रदीपः ॥११॥ ख्यव्यंजनपर्यायस्य तु विशेषणत्वादमुख्यतयेति धर्मध्यगोचरो नैगमः प्रथमः । वितीयस्योदाहरणमाह-वस्तुपर्यायवद्रव्यमत्र व्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यं, वस्त्वाख्यस्य तु धर्मिणो विशेषणत्वेनाप्राधान्यमिति धर्मिष्यगोचरो नैगमो द्वितीयः। अथ तृतीयोदाहरणं-क्षणमेकं सुखी विषयासक्तजीव इति, अत्र हि विषयासक्तजीवस्य व्यस्य विशेष्यत्वात् प्राधान्यं, सुखखदाणस्य पर्यायस्याप्राधान्यं तमिशेषणत्वादिति धर्मिधर्मालंबनो नैगमस्तृतीयः। अथवा निगमो विकटपस्तत्र नवो नैगमः, स त्रिविधः, नूतनविष्यवर्तमानकालनेदात् । अतीतस्य वर्तमानवत्कथनं यत्र स नूतनैगमो यथा तदेवाद्य दीपोत्सवपर्व यस्मिन् वर्धमानस्वामी मोदं गतवान् । नाविनि नृतवउपचारो यत्र स नविष्यन्नैगमो यथार्हन्तः सिद्धता प्राप्ता एव । कर्तुमारब्धमीपन्निष्पन्नं वा वस्तु कथ्यते यत्र स वर्तमाननैगमो यथा ओदनः पच्यते। नैगमनयेन धर्मधर्मिपोरन्यतरस्यैव प्राधान्यमनुनवतीति प्राधान्येन व्यपर्याययोः संपिंमितार्थ जानविज्ञानं प्रमाणत्वेन प्रतिपत्तव्यं नान्यदिति। | अथ नैगमानासं प्ररूपयन्ति-धर्मयादीनामैकान्तिकपार्थक्यानिसंधि गमाजास इति । श्रादिपदेन व्यघयव्यपर्याययोर्ग्रहणम् । उदाहरणं यथा-श्रात्मनि सच्चैतन्ये परस्परमत्यन्तं पृथग्जूते इत्यादिरिति । आदिशब्देन वस्तुपर्यायवद्रव्ययोः क्षणमेकं सुखीति सुखजीवलक्षणयोऽव्यपर्याययोर्ग्रहणम् । तयोर्पयोः सर्वथा निन्नताप्ररूपणायां नैगमाजासो ऽनय इत्यर्थः । नैयायिकवैशेषिकदर्शनमप्येतदानासतया शेयमिति । __ अथ व्यार्थिकनयस्य हितीयनेदं संग्रहनामानमुपवर्णयन्ति-सामान्यमात्रग्राही परामर्शः संग्रहः । मात्रं कात्स्न्येऽवधा-11 रणे च । सामान्यमशेषविशेषरहितं सत्त्वजव्यत्वादिकं गृह्णातीत्येवं शीतः, समेकीजावेन पिंमीततया विशेषराशिं गृह्णा | ॥१०॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy