________________
चत्वार एव मूलनयाः प्रवचनमारोबारवृत्ती । सविस्तरमोबइमन्ते । ययुक्तमतमोगतल्यादिषु " होगेहिं माणेहिं मिण-1 त्ति ऐगमस्स य निरुत्ती, सेसाणंपि नथाएं वरकएमिएमो मुगाह बोवं ।।।।नंगदियपिमियत्यं संगहवयाणं ममासन विति । वच्चति विणिव्यत्यं ववहारो सबदबेसु ॥ २॥ पचप्पत्रागाही उझुपु णयविही मुणेयवो । वति विमसियतरं पच्चुप्पन्नं न सहो ॥ ३ ॥ वत्थु मंकमणं होश अवत्थू एणए समनिमडे । वंजणा-अत्य-तकुत्लए एवंजून विसेसेति ॥४॥ नायमि गिण्हियवे, अगिनियवे य इत्य अत्यमि। जझ्यवमेव जो नवएसो सो न नाम ॥५॥” तत्र नैगमऽव्याधिक नयः धर्मधर्मिऽव्यपर्यायादिप्रधानाप्रधानादिगोचरत्वेन गृहीतस्य वस्तुनः संपिंडितार्थ वदतीति संग्रहः । ऽव्यार्थिकस्त्वनेदरूपतया वस्तुजातं समेकीलावेन गृहातीति संग्रहण वा गृहीतस्य गोचरीकृतस्यार्थस्य लेदरूपतया वस्तुव्यवहरणं व्यवहार
व्यार्थिकः । नैगमव्यवहारी चाशुमच्यानुनविकत्वेनाशुधौ, संग्रहः शुचव्यवादित्वाबुधः। तमुक्तमनुयोगवृत्ती-"नैगमव्यवहाररूपोऽविशुद्धः कथं यतो नैगमव्यवहारौ अनन्तध्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं चाविशुद्धं ऽव्यमितः, संग्रहश्च परमाएवादिसामान्यादेकं तिरोतगुणकलापमविद्यमानपूर्वापरविजागं नित्यं सामान्यमेव
व्यमित्येव, तच्च किलानेकतान्युपगमकलंकेनाकलंकितत्वाबुझं, ततः शुषव्यान्युपगमपरत्वानुमेवायमिति"। | अथ नैगमनयं प्ररूपयन्ति-नके गमा चोधमार्गा यस्यासौ नैगमो नाम नयः स्यात् । पृषोदरादित्वात् ककारलोपः।। स त्रेधा-धर्मध्यगोचरः, धर्मियगोचरः, धर्मधर्मिगोचरः । अत्र धर्मिधर्मशब्देन ऽव्यं व्यंजनपर्यायं च बदन्ति ।। अयाद्योदाहरणमाह-सञ्चैतन्यमात्मनीति । अत्र चैतन्याख्यस्य व्यंजनपर्यायस्य विशेष्यत्वात् मुख्यतया विवाणं, सत्त्वा