SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ नय | १०० ॥ स्परं मिलन्तोऽपि स्वस्वपृथग्नावं न त्यजन्ति उक्तं च - " सोमं पविसंता दिंता उगास अलमलस्स । मेलंता विका पिच्चं सगसगजावं न वि जर्हति ॥ १ ॥ " स्वनावनेदोऽग्रेवक्ष्यते । ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्येते तत्कथं न सामान्यार्थिक विशेषार्थिकनामानौ नयौ जवतः इति चेन्न, जव्यपर्यायव्यतिरिक्तसामान्यविशेषाप्रसिद्धेः, तद्यथा । प्रसं गात्सामान्यं दर्शयति-सामान्यं दिधा, एकं तिर्यक सामान्यमपर मूर्ध्व तासामान्यम् । आद्यलक्षणमाह - प्रतिव्यक्तितुल्या परिएतिस्तिर्यक्सामान्यं शबलशाबलेयपिंडेषु गोत्वमिति । तिर्यक् सामान्यं च गवादौ गोत्वादिस्वरूपतूझ्यपरिणतिरूपं, उदा| हरणं च तजातीय एवायं गोपिंको वा गोसदृशो गवय इति वा । द्वितीयलक्षणमाह - पूर्वापर परिणाम साधारणऽव्य मूर्ध्वतासामान्यं, यथा कटक कंकणाद्यनुगामि कांचनमिति । ऊर्ध्वतासामान्यं च परापरविवर्तव्यापि मृत्स्ना दिषव्यं त्रिकालगामि | चैतत् । तदुक्तम्- “पूर्वापरपर्याययोरनुगतमेकं प्रवति तांस्तान् पर्यायान् गतीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंश| स्तदूर्ध्वता सामान्य मित्यनिधीयत इति" । कटके कंकणे च तत्तत्कांचनमेवाथवा स एवायं जिनदत्त इत्युदाहरणम् । तत्र तिर्यक्सामान्यं तु प्रतिव्यक्तिसादृश्य परिणतिलक्षणं व्यंजनपर्याय एवं स्थूलाः कालान्तरस्थायिनः शब्दानां संकेत| विषया व्यंजनपर्याया इति प्रावचनिकप्रसिद्धेः । ऊर्ध्वतासामान्यं तु षव्यमेव विवदितं विशेषोऽपि सामान्यवैसद्दश्य- | विवर्तनलक्षणे व्यक्तिरूपः पर्याय एवान्तर्भवतीति न ताच्यामधिकावकाशो नयस्य । अथ सप्तनयसंख्यामाह - श्राद्यो व्यार्थिकनयस्तस्य त्रयो जेदा नैगमसंग्रहव्यवहारनेदात, द्वितीयः पर्यायार्थिकनयस्तस्य जुसूत्रशब्दसमनिरूढैवं नूतनयनेदाच्चत्वारो नेदाः । तडुनयोर्भेदसंग्रहे च सप्तैव नयाः । पंचैव नयाः, पमेव नयाः, प्रदीपः ॥ १०० ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy