________________
नित्याशस्वनावो नित्या शुचपर्यायार्षिको कस्मिन् समये उत्पादध्ययध्रौव्यात्मकः पर्यायः ॥४॥ कर्मोपाधिनिरपे दास्वनावो नित्य शुधपर्यायार्थिको यत्रा संसारी जीवः सिसहक शुधात्मा ॥ ५॥ कर्मोपाधिसापेक्षस्वन्नावोऽप्यनित्याशुभपर्यायाथिको यत्रा संसारिणामुत्पत्तिमरणे स्तः ॥६॥ इत्युक्ताः पर्यायायिकस्य युक्तितः पड्नेदाः। - अन्य तयोः स्थानप्रधानमाह-ऽच्यास्तिकनयो दि नित्य स्थानमेवाह,ऽव्यस्य नित्यत्वात् सकलकालनावित्वाच्च ।पर्यायाधिकस्त्वनित्यमेव स्थानमाह, पर्यायाणामनित्यत्वात्प्रायशः । तमुक्तं राजप्रश्नीयवृत्ती-" च्यार्थनये नित्यं पर्यायार्थनये त्व. नित्यं” ब्यास्तिकनयो ऽव्यमेव तात्विकमचिमन्यते न तु पर्यायान् , ऽव्यं चान्वयिपरिणामित्वात् सकलकालनावि नवति । ननु गुणप्रधानस्तृतीयो गुणार्थिकनामा नयः कथं न स्यादिति चेन्न, गुणानां पर्यायग्रहणेनैव ग्रहसनवात् ।। ननु ऽच्याणमेव पर्यायास्तहि ऽच्याधिकपर्यायाणिकन्यष्यं कथमिति चेत्सत्यं, ऽव्यपर्याययोः स्वरूप विवदायां कश्चिदिशेषः, रादो शिर इति कचिदानेदे षष्ठी । त्या हि-व्यादपि सूदमः पर्यायः, एकस्मिन् ऽव्येऽनन्तानां पर्यायाणां संज वात् । ऽव्ये वर्धमाने पर्याया नियमावर्धन्ते, प्रतिव्यं संख्येयानामसंख्येयानामवधिना परिच्छेदात् । पर्याये वर्धमाने च
व्यं जाज्यं "जयणए खेत्तकाला परिबर्द्धतेसु दवनावेसु । दवे वट्ट जावो नावे दवं तु नयणिऊं ॥१॥” पुनश्च क्षेत्रादपि चालल्तगुणं इत्यं ऽव्यादपि चावधिविपयाः पर्यायाः संख्येयगुणा असंख्येयगुणा वा “ खित्तबिसेसेहिंतो दबमणंतगुणियं पएसेन् ि। दोहिं तो जाबो संखगुणोऽसंखगुनि वा ॥१॥” एतत्सर्व नन्दिटीकायां सविस्तरमन्निहितं । तस्माद्रव्यपर्याययोः स्वरूपश्विक्षातो जिन्नत्वानिन्ना नया च्याधिकाः पर्यायाधिकाश्च । ते च यद्यपि स्वजावजेदैः पर