SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ नय प्रदीपः ॥ ॥ सांप्रतं पर्यायार्थिकनयं व्याचिख्यासुराह-पर्येति उत्पादमुत्पत्तिं विपत्तिं च प्राप्नोतीति पयार्यः। यमुक्तम्-" अनादि|निधने प्रव्ये स्वपर्यायाः प्रतिक्षणम् । जन्मऊन्ति निमऊन्ति कूलकबोलवङले ॥१॥” पूर्वोक्ता अपि षट् हानिवृधिरूपा नरनारकादिरूपाश्चेह पर्यायशब्देन गृह्यन्ते । पर्यायो हि वेधा-सहनाविपर्यायोऽथवा क्रमनाविपर्यायः। तमुक्तम्" पर्यायो विविधः, क्रमनावी सहजावीच, सहनावी गुण इत्यनिधीयते, पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽनिधानान्न दोष इति”। तत्र सहनाविपर्याया गुणाः, यथात्मनो विज्ञानव्यक्तिशक्त्यादयः । क्रमनाविनः पर्यायास्त्वात्मनः, यथा सुखमुःखशोकहषादयः । पर्याया अपि स्वन्नावविनावाच्या व्यगुणान्यां च चतुर्नेदाः । तथाहिस्वजावणव्यव्यंजनपर्यायाश्चरमशरीरात् किंचिन्यूनसिपर्यायाः॥१॥ स्वनावगुणव्यंजनपर्यायाः, यथा जीवस्यानन्तचतुष्टयरूपाः॥२॥ विनावाव्यव्यंजनपर्याया यत्यादयः॥३॥ विनावगुणव्यंजनपर्याया मत्यादयः ॥४॥ पुजलस्यापि च्यणुकादयो विनावाव्यव्यंजनपर्यायाः ॥ ५ ॥ रसरसान्तरगन्धगन्धान्तरादयो विनावगुणव्यंजनपर्यायाः ॥ ६ ॥ अविनागिपुजलपरमाणवः स्वजावऽव्यव्यंजनपर्यायाः ॥ ७॥ वर्णगन्धरसकैकाविरुधस्पर्शष्ये च स्वजावगुणव्यंजनपर्यायाः ॥७॥ एवमेकत्वपृथक्त्वादयोऽपि पर्यायाः । उक्तं च-" एगत्तं च पुहत्तं च संखा संगणमेव च । संजोगो य विजागो य पळवाणं तु खरकणम् ॥१॥" पर्याय एवार्थः प्रयोजनमस्यासौ पर्यायार्थिकः। सोऽपि षडुविधस्तद्यथा-अनादिनित्यपर्यायार्थिको यथा पुजलपर्यायो मेदिनित्यः॥१॥ सादिनित्यपर्यायार्थिको यथा सिपर्यायो नित्यः॥२॥ सत्तागौणत्वे नोत्पादव्ययग्राहकस्वजावोऽनित्यशुभपर्यायार्थिको यथा समयं समयं प्रति पर्याया विनाशिनः॥३॥ सत्तासापेक्षस्वजावो ॥ ए
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy