SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ खजावाः प्ररुप्यन्ते-अस्तिस्वजावः, नास्तिस्वजावः, नित्यत्वनावः, अनित्य स्वनावः, एकस्य नावः, अनेकस्व नावः, नेदस्वनावः, अजेदस्व नावः, जव्यस्व नावः, अजव्यस्व नावः, परमस्व नावः (च) एते स्व नावा ऽब्याणां सामान्याः। चेतनाचेतनमर्तामर्तकप्रदेश एतान् मुक्त्वा धमोदित्रयाणां (पोफश) १६ स्वन्नावाः। बहुप्रदेशस्वनावं मुक्त्वा कालस्य १५ (पंचदश) स्वलावाः । संग्रहश्च-एकविंशतिनावाः स्युर्जीवपुजलयोर्मताः । धर्मादीनां पोमश स्युः काले पंचदश स्मृताः ॥१॥" स्वनावा अपि गुणपर्याययोरन्तता एव ऽष्टव्याः, अन्यथा ऽव्यलक्षणे तयोरिव तेषामपि ग्रहणमजविष्यत् । उक्ता गुणाः, गुणविकाराः पर्यायास्तेऽप्युक्ता एव । एतच्च ऽव्यनयमिश्रितं विशेषार्थप्रतिपत्तये जवति । यमुक्तम्-"नानास्वजावसंयुक्तं व्यं ज्ञात्वा प्रमाणतः । तच्च सापेक्षामित्यर्थ स्यान्नयैमिश्रितं कुरु ॥१॥" तदेव ऽव्यमर्थः प्रयोजनं यस्यासी व्यार्थिकः। सोऽपि युक्तिकपनया दशधा । तग्राहि-अन्वयव्यार्षिकः,यया गुणपर्यायस्व नावं ऽव्यम् । स्वव्यादिग्राहको वा, यथा स्वाव्यचतुष्टयापेक्ष्या ऽव्यमस्ति । परयादिग्राहको वा, या परव्यादिचतुष्टयापेक्ष्या ऽव्यं नास्ति । परमनावग्राहको वा, या ज्ञानमय आत्मा, अत्राने केषां स्वजावानां मध्याज्ज्ञानाख्यपरमस्व जावो गृहीतः । कर्मोपाधिनिरपेदः शुधव्यार्थिको वा, यथा जीवः सिघसदृशः शुचात्मा । उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुधनव्यार्थिकः, यथा व्यं नित्यम् । नेदकल्पनानिरपेक्षः शुचनव्यार्थिको वा, यया निजपर्यायस्व नाचत्वादजिन्नं भव्यम् । कर्मोपाधिसापेदोऽसावशुद्ध व्यार्थिकः, यथा क्रोधादिकर्मजन्नाव आत्मा । उत्पादव्ययसापेदोऽसावशुऽव्याधिकः, यौकस्मिन् समये ऽव्यमुत्पादव्ययध्रौव्ययुक्तम् । नेदकल्पनासापेदोऽसावशुष्व्यार्थिकः, यात्मनो दर्शनशानादयो गुणाः । उक्ता ऽव्यार्थिकस्य नेदाः।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy