________________
नय
प्रदीप
॥ए
दिरूपो अव्यम् । तथा ' नवं नावस्स त्ति' नविष्यतीति नावस्तस्य नाविनः पर्यायस्य योग्यं यद्रव्यं तदपि व्यं राज्यपर्यायाईकुमारवत् । तथा नूतं हि पश्चात्कृतो नावः पर्यायो यस्य तदपि अव्यमनुजूतघृताधारत्वपर्यायरिक्तघृतघटवत् । चशब्दाद्भूतनविष्यत्पर्यायं प्रव्यं जूतनविष्यघृताधारत्वपर्यायरिक्तघृतघटवत् । यद्योग्य नूतस्य जावस्य नूतनविष्यतोश्च जावयोरिदानीमसत्त्वेऽपि यद्योग्यमई तदेव जव्यमुच्यते नान्यत्, अन्यथा सर्वेषामपि पर्यायाणामनुभूतत्वादनुनविष्यमाणत्वाच्च सर्वस्यापि पुमलादेव्यत्वप्रसंगादिति गाथार्थः । प्रसंगायातौ स्वजावविजावी पर्यायी प्रदर्शयते-तत्रागुरुलघुजव्यविकाराः स्वनावपर्यायाः, तविपरीतः स्वनावादन्यथालवनं विनावः । तत्रागुरुलघुजव्यं स्थिरं सिधिक्षेत्रम् । यमुक्तं समवायांगवृत्तौ-"गुरुलघुप्रव्यं यत्तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिधिदेनं घंटाकारव्यवस्थितज्योतिष्कविमानादीनीति"। गुणविकाराः पर्यायास्ते च बादशधा-अनन्तासंख्यातसंख्यातनागगुणवृधिन्यां तानन्तासंख्यातसंख्यातनागगुणहानिन्यां च षट् षट् इति । विनावपर्यायास्तु नरनारकादिचतुर्गतिरूपाश्चतुरशीतिलयोनयो वा । गुणान् विनजते अस्तित्वं, वस्तुत्वं, सामान्य विशेषात्मक, व्यत्वं, प्रमेयत्वं, अगुरुलघुत्वं, प्रदेशत्वं, चेतनत्वं, अचेतनत्वं, मूर्तत्वं, अमूतत्वं, चेति व्याणां सामान्यगुणा दश । प्रत्येकमष्टौ अष्टौ सर्वेषां । शानदर्शनसुखवीर्यस्पर्शरसगन्धवर्णगतिहेतुत्व स्थितिहेतुत्वावगाहनहेतुत्वं वर्तमानहेतुत्वं चेतनत्वमचेतनत्वं मूर्तत्वममूर्तत्वं चेति व्याणां पोमश विशेषगुणाः। प्रत्येकं जीवपुजखयोः षट्, इतरेषां त्रयो गुणाः, अन्त्याश्चत्वारो गुणाः, स्वजातिविजातियां सामान्यविशेषाश्च । प्रसंगतो जीवादिषव्याणां
१ भावस्य. २ विशेषात्मकत्वं. ३ प्रदेशवत्वं.
का
॥ए
॥