SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ वचनीयं । अस्त्यत्र प्रदेश घटः सद्रयासान्यां योगपद्येन स्वरूपं निर्देष्ट्रमसमर्थत्वात् विधित्वेऽपि अवक्तव्य इति फलितार्थः पंचमो नंगः । अयार्थतः पठं गं प्रकटयन्ति स्यानारत्येव स्यादवक्तव्यमिति निषेधपूर्वको युगपतिधिनिषेधाविच-| नीयप्रधानोऽयं नंगः । परऽव्यादिचतुष्टयैरविद्यमानत्वेऽपि सदंशासदंश इति प्ररूपणां कर्तुमसमर्थेऽस्मिन् नंगे सर्व वस्तु जीवाजीवादिपरव्यचतुष्टयापेक्ष्या नास्त्यपि विधिप्रतिषेधरूपान्यां वक्तुमनिर्वचनीयम् । नास्त्यत्र प्रदेशे घटः सद्रपासद्रपान्यां योगपद्येन स्वरूपं निर्देष्ट्रमसमर्थत्वान्नास्तित्वेऽपि अवक्तव्य इति फलितायः षष्ठो नंगः । इदानीमर्थतः सप्तम|जंगमाविष्कर्वन्ति-स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमिति अनुक्रमेणास्तित्वनास्तित्वपूर्वको युगपरिधिनिषेधप्ररूपणानिपेधप्रधानोऽयं नंगः । इतिः सप्तनंगीसमाप्ती । स्वव्यादिचतुष्टयापेक्ष्याऽस्तित्वेऽपिपरव्यादिचतुष्टयापेक्ष्या नास्तित्वेऽपि 'विधिर्वा प्रतिषेधो वेति' प्रतिपादयितुमसमर्थेऽस्मिन् नंगे सर्व जीवादिवस्तु स्वव्यापेक्याऽस्ति, परऽव्यापेक्ष्या नास्त्यपि समसमयं विधिप्रतिषेधरूपान्यां सह युगपत्प्रतिपादयितुमसमर्थम् । यया स्वऽव्यापेक्ष्या नास्त्यत्र घटः, परऽव्या|पेक्ष्या नास्त्यत्र घटः विधिनिषेधरूपान्यां योगपद्येन स्वरूपं निर्देष्टुमशक्यत्वादवक्तव्यमिति स्फुटार्यः । इत्यतः स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमितिजंगेनोपदीत इति ॥ । नन्वेकस्मिन् वस्तुनि अनन्तधर्मकट्पनाऽङ्गीकारादनन्तजंगीयसंग इति तत्रोक्तं प्रमाणनयतत्त्वालोकालंकारे-" एकत्रवस्तुनि विधीयमाननिपिध्यमानानन्तधर्माच्युपगमेनानन्त नंगीप्रसंगादसंगतैव सप्तनंगीति न विधेयं चेतसि, विधिप्रतिषेधप्रकारापेक्ष्या प्रतिपर्यायं वस्तुन्यनन्तानामपि सतनगीनामेव संलयात् प्रतिपर्यायं प्रतिपाद्यार्ययोगाना सतानामेव संन
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy