SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ नय ॥ ६॥ शायां तु दितीयो नंगः। अथार्थतस्तृतीयजंगप्रकटयन्ति-स्यादस्त्येवं स्यान्नास्त्येवेति । सर्ववस्तु क्रमेण एव स्वपरजव्यादिच- प्रदीपः तुष्टयाधारानाधारविवक्ष्या प्राप्तपूर्वापरजावान्यां विधिनिषेधान्यां प्रधानतया विशेषितं तृतीयत्नंगनाग्वस्तु भवतीति, घटवत् । यथा घटः स्वीयाव्याद्यपेक्ष्या कथञ्चिदस्त्येव स्यात्, परब्यापेक्ष्या नास्त्येव स्यात् । विधिप्रतिषेधप्रधानोऽयं | तृतीयजंगः । अथार्थतश्चतुर्थनंग व्यक्तीकुर्वन्ति-स्यादवक्तव्यं युगपदिधिनिषेधकहपनया चतुर्थ इति सदंशासदंशयोर्षयोः समकालप्ररूपणा निषेधप्रधानोऽयं नंगः । तथाहि-विधिप्रतिषेधधर्मयोयुगपत्प्रधाननूतयोरेकस्य पदार्थस्य युगपविधिनिषेधघय इति प्रधान विधानविवक्षायां तादृक्शब्दस्या निर्वचनीयत्वादवक्तव्यं घटादिवस्तु, तस्य विधिप्रतिषेधधर्माकान्तस्यापि युगपद्यधर्मस्यावक्तव्यरूपत्वात् युगपविरुष्यधर्मस्याप्रयोगः शीतोष्णयोरिव सुखदुःखयोरिवानयोः क्रमेणैवार्थप्रत्यायने सामर्थ्यात् न तु युगपदिति, तक्तवतुसंकेतितनिष्ठाशब्दवत् । अथवा पुष्पदन्तशब्देन संकेतितवत् । निष्ठाशब्देन पुष्पदन्तशब्देन वा क्रमेणैव क्तक्तवत्वोः सूर्यचन्मसोश्चार्थप्रत्ययः, तेन धन्दादिपदानामपि युगपदर्थप्रत्यायकत्वमपास्तम् । धवखदिरौ स्त इत्यत्र क्रमेणैव ज्ञानं न युगपदिति । तथैव प्रत्ययत्वात् , समकालावाचकत्वात् । श्रवक्तव्यं जीवाजीवादि वस्तु युगपनिधिप्रतिषेधविकटपनया संक्रान्तमेव प्रत्यवतिष्ठते । अस्तित्वनास्तित्वधर्मविशिष्टोऽपि समकालं अस्तित्वनास्तित्वान्यां वक्तुम निर्वचनीयो घट इति फलितार्थः चतुर्थो नङ्गः। अथार्थतः पञ्चमनंग प्राशुष्कुर्वन्ति-स्यादस्त्येव स्यादवक्तव्यमिति सदंशपूर्वको युगपत्सदंशासदंशानिर्वचनीयकट्पनाप्रधानोऽयं जंगः । स्वस्वऽव्यादिचतुष्टयविद्यमानत्वेऽपि सदंशोऽसदंश का ॥ ६ इति प्ररूपणां कर्तुमसमर्थेऽस्मिन् नंगे सर्व वस्तु जीवादिस्वजव्यचतुष्टयापेक्ष्या समस्त्यपि विधिप्रतिषेधरूपान्यां वक्तुमनि खयोरिवानयोः क्रमेणैवार्थप्रत्यायन क्रमेणैव तक्तवत्योः सूर्यचनिष्ठाशब्दवत् । अथवा पुष्पदन्त ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy