SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ क्या कथञ्चिदस्ति, परऽव्यादिचतुष्टयापेक्ष्या नास्ति च घट इल्युलेखः । अन्यस्यान्यदीयरूपापत्तौ स्वरूपहानिप्रसक्तिः ।। एवकारेण त्वीदृगुलेखको नंग इत्यवधारणं स्यात् । अवधारणं च कर्तव्यम् । अन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् तथाप्यस्त्येव कुंन इत्येतावन्मात्रोपादानेन कुंजस्य स्तंजाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्थात् तत्प्रतिपत्तये स्यादित्यायव्ययं प्रयुज्यते । कथञ्चिपेण स्वव्यचतुष्टयापेक्ष्याऽस्ति, परप्रव्यचतुष्टयापेझ्या नास्तीतिप्रयोगप्रतिपत्तये। तस्य तुप्रयोगो व्यवछेदफलैवकारबदनुत्तोऽपि ऽष्टव्यः। यमुक्तम्-“सोऽप्यप्रयुक्तो वा तजझैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥१॥" तत् एवकारस्यात्कारयोः सप्तस्वपि नंगेषु ग्रहणं प्रतिपत्तव्यम् ।। विधिप्रधानत्वादिधिरेव जंगः। अथार्थतो दितीयं प्रदर्शयन्ति-स्यान्नास्त्येवेति निषेधप्रधानकट्पनयाऽयं जंगः । यदेव नियतं साध्यसनावेऽस्तित्वं तदेव साध्यानावे साधनस्य नास्तित्वमनिधीयते। यथा घटः स्वऽव्यचतुष्टयरस्तित्वेन सिद्धः तथा मुद्गरसंयोगादिना नष्टः सन् नास्तित्वरूपेण सिजो नवति, अस्तित्वस्य नास्तित्वाविनानावित्वात् । तथा च दाणविनश्वराणां नावानामुत्पत्तिरेव विनाशे कारणमिप्यते । तमुक्तम्--" उत्पत्तिरेव नावानां विनाशे हेतुरिष्यते । योजाश्च न च ध्वस्त" इति उत्पत्तिरस्तित्वस्य सिद्धिं करोति । सैव विनाशापरपर्यायनास्तित्वस्य मूलकारणत्वादविनाजावः सिधश्च । न च तेनैव स्वरूपेणास्तित्वनास्तित्वयोरेकत्र स्थाने निरूपणनावाजावयोरेक्यापत्तेरनिष्टप्रसंग इति। जिन्नजिन्नसमयप्ररूपणायां नैष दोपः। प्रतिसमयदयित्वान्नापानां नापि यस्मिन समये उत्पादस्तस्मिन् समये विनाश इति मन्यतेऽस्माभिः, ततोऽस्तित्वस्याविनानावि नास्तित्वं सिद्धम् । एवं सर्व वस्तु स्वारऽव्यचतुष्टयापेक्ष्याऽस्ति नास्ति, अस्तित्वप्रधानदशायां प्रथमो जंगः। निषेधद
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy