SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नय-1 ॥ ए॥ मनंगी स्वरूपतः प्रदरतीयो जंगः । स्यादरवचनीयख्यापनाकपन बाध्यासिते एकस्मिन् जीवाजीवादिवस्तुनि अनन्तधर्मपरिप्रश्नकालेऽनन्तजंगसंजवः तक्ष्यावृत्त्यर्थ एकैकधर्मपर्यनुयोगस्यो-|| प्रदीपः पादानम् । एतेनानन्तधर्माध्यासितेष्वनन्तपदार्थेषु सत्स्वपि प्रतिपदार्थ प्रतिधर्म परिप्रश्नकाले एकैकशो वस्तुधर्मे एकैकैव सप्तनंगी जवतीति नियमः । अनन्तधर्मविवक्ष्या सप्तनंगीनामपि नानाकपनमनीष्टमेव, एतत्तु सूत्रकारेणैव ज्ञापितं ।। तथाहि-विधिनिषेधप्रकारापेक्ष्या प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तनंगीनां संजवात् प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संजवादिति । अथ सप्तजंगी स्वरूपतः प्रदर्यते, तथाहि-स्यादस्त्येव सर्वमिति सदंशकपनाविजजनेन प्रथमो जंगः । स्यानास्त्येव सर्वमिति पर्युदासकहपनाविनजनेन वितीयो नंगः । स्यादस्त्येव स्यानास्त्येवेति क्रमेण सदंशासदंशकस्पनाविजजनेन तृतीयो जंगः । स्यादवक्तव्यमेवेति समसमये विधिनिषेधयोरनिर्वचनीयख्यापनाकट्पनाविजजनया चतुर्थो जंगः स्यादस्त्येव स्यादवक्तव्यमेवेति विधिप्राधान्येन युगपतिधिनिषेधानिर्वचनीयख्यापनाकट्पनाविनजनया पञ्चमो जंगः। स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधप्राधान्येन युगपतिधिनिषेधानिर्वचनीयकहपनाविजजनया षष्ठो नंगः। स्यादस्त्येव स्यान्नस्त्येव स्यादबक्तव्यमिति क्रमात् सदंशासदंशप्राधान्यकट्पनया युगपतिधिनिषेधानिर्वचनीयख्यापनाकट्पनाविनजनया च सप्तमोजंगः । अथार्थतः प्रथमन्नंग प्रचिकटयिषुराह-विधिप्राधान्यविवदायामयं जंगः। स्यादित्यनकान्तद्योतकमव्ययं । स्यादित्य. नेन कयश्चित्स्वकीयाव्यक्षेत्रकालजावचतुष्टयरूपेणास्त्येव घटादिवस्तु नास्त्येवान्यदीयव्यक्षेत्रकालजावचतुष्करूपेण । ॥ ५॥ तथाहि-घटो ऽव्यतः पार्थिवत्वरूपेण, नास्ति जलादिरूपेण । देवतः पाटलिपुत्रकत्वेन नास्ति कान्यकुब्जत्वेन । कालतः शैशिरत्वेन, नास्ति वासन्तिकत्वेन । लावतो रक्तत्वेन, नास्ति पीतत्वेन । एवं सर्वमन्यदेव ज्ञातव्यम् । स्वव्यादिचतुष्टयापे
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy