SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नयप्रदीपः ॥ ॐ श्रीवीतरागाय नमः ॥ a. ऐन्दादिप्रणतं देवं ध्यात्वा सर्व विदं हृदि । सप्तनंगनयानां च वये विस्तरमाश्रुतम् ॥१॥ अथ सप्तजङ्गी प्रारच्यते । जनानां तावत्सप्तजङ्गी विजिशासितव्या । सैव तेषां प्रमाणमिमारचयति । पुर्दमपरवादिवादमतङ्गजान् परिजिघृक्षवः सम्यक् स्वीयसिद्धान्तरहस्यं विजिज्ञासवो वादिमतलिकाः सम्यक्तामवश्यमन्यस्यन्ति । यमुक्तम्-"या प्रश्नाविधिपर्युदासनिदया बाधच्युता सप्तधा, धर्म धर्ममपेक्ष्य वाक्यरचना नैकात्मके वस्तुनि । निर्दोषा निरदेशि देव जवता सा सप्तनङ्गी यया, जट्पञ्जपरणाङ्गणे विजयते वादीविपदं हाणात् ॥१॥” तथा चायं शब्दः यत्किञ्चित्सदंशासदशनागान्यां च स्वीयमर्थ प्रतिपादयन् सप्तनङ्गानेव प्रत्यवतिष्ठते । “ सर्वत्रायं ध्वनिर्विधिनिषेधान्यां स्वार्थमजिदधानः सप्तनङ्गीमनुगबतीत" सूत्रम् । सा कीहक्स्वरूपति लक्षणमाह--" एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कटपनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तनंगीति" सूत्रम् । एतस्यार्थः-एकस्य जीवाजीवादेः पदार्थस्य एकशो धर्मविषयपरिप्रश्ने सकलप्रमाणाबाध्यत्वेन निन्नाभिन्नविधिप्रतिषेधविनागान्यां प्रयुक्तः स्याचब्दांकितः सप्तविधत्वेन वाक्योपन्यासः सा सप्तनंगी विझेया। विधिः सदंशः। प्रतिषेधोऽसदंशः। पदार्थसार्थस्य सदंशासदंशधर्माद्यनेकप्रकारविजजनयाऽनन्तजंगीप्रसंगः तन्निरायासायैकपदोपादानं । विधिनिषेधाद्यनन्तध
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy