________________
नय
प्रदीप:
वादिति । तथा च तत्रैव-" इयं सप्तनंगी प्रतिजंगं सकलादेशस्वजावा विकलादेशस्वजावा च प्रमाणप्रतिपन्नानन्तध- त्मिकवस्तुनः कालादिमिरजेदवृत्तिप्राधान्यादानेदोपचाराघा यौगपद्येन प्रतिपादकं वचः सकलादेशः, तहिपरीतस्तु विकलादेशः । के पुनः कालादयः। काल आत्मस्वरूपं अर्थः सबन्धः उपकारः गुणिदेशः संसर्गः शब्दः इत्यष्टौ । संग्रहश्च" कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः॥१॥" विशेषार्थजिज्ञासुनिः स्याहादरत्नाकरे लघुवृत्तौ च अष्टव्यमिति ॥ यदत्र रजसात् किंचिहुरुक्तं मयका बुधैः । सप्तनंगीविवक्षायां शोध्य शास्त्रानुसारतः॥१॥
॥ इति सप्तभंगीसमर्थनः प्रथमः सर्गः॥
अथानुसप्तनंगं नयलक्षणान् प्रारजन्ते । नानास्वनावेच्यो व्यावृत्यैकस्मिन् स्वनावे वस्तु नयति प्राप्नोतीति नयः। प्रमाणेन संगृहीतार्थैकांशो नयः । ज्ञातुरजिप्रायः श्रुतविकटपो वा इत्येके । अनुयोगवृत्तिकृतस्तु सर्व त्रान न्तधर्माध्यासिते वस्तुनि एकांशग्राहको बोधो नय इति " नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः सप्रतिपत्तुरभिप्रायविशेषो नयः” एतस्यार्थः-येन प्रत्यक्षादिप्रमाणेन शब्दप्रमाणेन विषयीकृतस्य पदार्थस्यांशो अंशा वा नीयते प्राप्यते इतरांशौदासीन्यत्नावेन स नयः। अंश इत्येकवचनं जातावेकवचनम् । तदितरांशप्रतिहेपे तु तदानासताप्रसंगः । तदुक्तं पंचाशति-" निःशेषांशजुषां प्रमाणविषयीनूयं समासेजुषां, वस्तूनां नियतांशकट्पन
|॥
॥