SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ नयरहस्य ॥ ए३ ॥ नष्टे इदानीं नष्ट इति, चिरोत्पन्ने चेदानीमुत्पन्न इति च प्रतीतिः समभिव्याहारविशेषादेतत्कालावविन्नसाध्यत्वविशिष्ट सि- प्रकरणम्. | त्वोपस्थित्यैव न भवति । इत्थमेव क्रियमाणं कृतमेव, कृतं च क्रियमाणत्वेन जजनीयमिति सिद्धान्तः संगछते । सिद्धत्वविशिष्टसाध्यतायाः सित्व नियतत्वात्, शुद्ध सिद्धतायाश्च विशिष्टसाध्यताऽनियतत्वात् । अस्तु वा विपरिणामस्वरूप निष्पत्त्यादिरूपाननुगतैव निष्ठा, समभिव्याहारविशेषादेव बोधविशेषोपपत्तेः । परमुक्तयुक्तेः क्रियाकालो निष्ठाकालं न विरुणश्रीति गंभीरनयमतं कियदिह विविच्यत इति, सत्यम्, निश्चयत इत्थमेव, तत्त्वव्यवस्थायामपि व्यवहारतोऽकुर्वतोऽपि नियतपूर्ववर्तिनः कारणत्वाभ्युपगमात् । अन्यथा पूर्व कुर्वत्त्वानिश्चये प्रवृत्त्यनुपपत्तिप्रसंगात् । किं चेदं कुर्वद्रूपत्वमपि सहकारिसंपत्तावेव नान्यथेत्यवस्थितकारणादेव सहकारिचक्रानुप्रवेशात् कार्योपपत्तौ किं कुर्वदकुर्वतोर्भेदाच्युपगमकष्टेन । न चोपादानोपादेयतावनियतैः कणैरेव कुर्वद्रूपत्वं नियम्यत इति वाच्यम्, क्षणत्वेन सर्वेषामविशेषादेकस्वभावस्य कुतोऽपि विशेषायोगात् । किं चैवं कार्ये न कारणानुमानोछेदः, सामान्यतः कारणताग्रहाजावात् । न च सादृश्येन तथाग्रहाददोषः, पूर्वापराननुसंधानेन पिकपदे सादृश्यस्यैव ग्रही तुमशक्यत्वादित्यादिकं व्युत्पादितमनेकान्त जयपताकादौ पूर्वसूरिभिः। अत एव क्रियमाणमेतन्नयेन कृतं, कारणचक्रसंपत्त्युत्तरमेव कार्यसिद्धेः । अन्यथा समसमावित्वे कार्यकारणजावव्यव| स्थायोगामुपादानोपादेयभावस्यापि परस्परोपमर्दनियतस्य क्षणभेद नियतत्वात् । न च वर्तमानत्वमतीतत्वं चैकत्र व्यवहार - सिद्धं न चानीदृशेऽर्थे प्रमाणावतारः, न च यत्किंचिद्व्यवहारदर्शनात् सर्वत्र तदनाश्वासो न्याय्य इत्यादिकं व्यवहार नि - | श्चययोर्मियो विवादमवलोक्य वस्तुस्थितिरन्वेषणीया । फलं पुनर्विचित्रनयवादानां जिनप्रवचन विषयरुचिसंपादनद्वारा राग ॥ ए३ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy