SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ कनामायविशेष्यकवोधः प्रकृतंऽनपाय एवंति चन्न, चैत्रः पाक इत्यादी कनृत्यादिसंसर्ग पाकादश्चत्रादायन्वयावोधाय धात्वर्थप्रकारकबोधेऽपि निपातप्रत्ययान्यतरजन्योपस्थितेहेतुत्वान्तरकट्पनाकत्वात् । स्यादेतत् । अत्र नराधातोनाशवति लक्षणयाऽनंदनवास्तु प्रातिपदिकायन सममन्वयः । न च धात्वर्थस्याख्याताद्यर्थ एवान्वयनियमात् कयमेवमिति वाच्यं, शक्त्यैव धात्वर्थप्रकारकबोधे आख्यातादिजन्योपस्थितेर्हेतुत्वात्, अत एव जानातीत्यादौ झानधातोनिवति लक्षणया प्रातिपदिकार्थेनान्वयसंजवे श्राख्यातायोऽयोग्यत्वान्नमालत इति चिंतामणिकृतोतं युक्तम् । अन्यथा निरूपितत्वसंसर्गण ज्ञानप्रकारकाश्रयत्वविशेप्यकावान्तरशान्दयोधतद्धेतुत्वादिकल्पने गौरवात् । न च सामान्यतो हेतुत्वं क्लुप्तमेवेति व गौरवमिति वाच्यम्, तथापि तत्तदाकांक्षाज्ञानादिहतुताकट्पने गौरवादिति । मैवम् । तथा सति जानातीत्यत्राख्याताश्रसंख्यानन्वयप्रसंगात्, जावनान्वयित्वे वाख्यातार्थसंख्यान्वयात् । अयाख्यातार्थसंख्यान्वयो नावनाविशेष्यत्वं न तंत्रं, किं तु प्रथमान्तपदोपस्थाप्यमेवेति न दोष इति चेन्न, धात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्योपस्थितेर्हेतुत्वानुक्येतिप्रवेशोगौरवात् , प्रजयतीत्यादावनन्वयप्रसंगाच्च । पाकोऽयमित्यादौ तु स्तोकं पचति स्तोकः पाक इति प्रयोगयोर्विशेषाय घजादीनां धात्वर्यतावच्छेदकविशिष्ट शक्तिस्वीकारान्न दोष इति दिक । अथ ज्ञातो घट इत्यत्र विषयस्येव नष्टो घट इत्यत्र प्रतियोगिनोऽपि प्रत्ययविशेपार्थत्वान्नान्वयानुपपत्तिरिति चेत्तथापि नाशोत्पत्तिकालेऽपि निष्ठाविरोधात् क्रियमाणं कृतमित्यन्वयोपपत्तेः पक्व इत्यादाविव सर्वत्र कालवृत्तिता विशेषरूपसिझत्वस्य निष्ठार्थत्वात् । तस्य चाद्यसमयावदेन साध्य-IN त्वेन सममविरोधात् । सिञ्चत्वविशिष्टसाध्यतायां वर्तमानार्थत्वात् , प्रारब्धोऽपरिसमाप्तश्च वर्तमान इति हि वैयाकरणाः,चिर
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy