SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ नयरहस्य ॥ ए२ ॥ का ज्ञा नये घटं जानातीति प्रयोगप्रसंगः, न चैवमारंजसमये पचतीति प्रयोगो न स्यात्तदा पाकाजावादिति वाच्यम्, स्थूलादाय तत्समाधानात्, तस्मात् क्रियमाणं कृतमित्यन्वयानुपपत्तिरिति चेन्न । एवं सत्यारंजकाल इव तत्पूर्वकालेऽप्येकस्थ कालसंजवेन पचतीति प्रयोगप्रसंगाद्व्यवहारानुकूलप्रयोगादरस्य वस्त्वसाधकत्वात्, अन्यथा पुरुषो व्याघ्र इति प्रयोगा पुरुषस्यापि व्याघ्रत्वप्रसंगः। किं चैवं नष्टो घटो, नश्यन् घट इत्यादिप्रयोगव्यवस्थायां तव का गतिः, नाशस्योक्तातीतत्गात् । नष्टेऽपि घटे विद्यमाननाशप्रतियोगित्वाघा । अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पत्तावेवान्वेतीति व इति चेन्न, उक्त नियमजंगप्रसंगात् । धातुत्वप्रत्ययत्वादेर्नानात्वात् तन्नियमस्य विशिष्य विश्रान्तिरिति चेन्न श्र धातुपवत्त्वादिनापि तदनुगमात् । श्रयान्यत्राप्येकपदोपात्तत्वप्रत्यासत्त्या कृत्यादिस्वार्थ एव स्वार्थकालान्वययोः त्तिवैचित्र्यात् , न च पचत्यपि जाविकृतिना प्रागभावमाद्यकृतिध्वंसं चादाय पक्ष्यत्यपाक्षीदिति प्रयोगप्रसंग इति वाच्यं, कृतिप्रागभावचरमकृतिध्वंसयोर्जविष्यदती तप्रत्ययार्थत्वादिति चेन्न । जानातीत्यादौ धात्वर्थकालान्वयदर्शनात् । वा । तथापि कृत्प्रत्ययार्थोत्पत्तेः प्रातिपदिकार्थे घटे कथमन्वयोऽयोग्यत्वात् । परंपरासंबन्धेन तत्र तदन्वयोपपत्तिरिति चे विद्यमानघटे न नष्टो घट इति प्रयोगानापत्तेः । वृत्त्य नियामक संबन्धस्याभावप्रतियोगितानवच्छेदकत्वात्, उत्पत्तेः ध र्थे तस्य च प्रातिपदिकार्थेऽन्वयान्न दोष इति चेन्न नामार्थयोः साक्षात्रेदसंबन्धेनान्वयायोगात् । अन्यथा तं कुलं पचतं त्रापि कर्मत्वा संसर्गेण प्रातिपदिकार्थस्य धात्वर्थेऽन्वयप्रसंगात्, अनेदेन निपातान्यनामार्थप्रकारक बोधे समानविशेप्रत्यासत्त्या निपातप्रत्ययान्यतरजन्योपस्थितेर्हेतुत्वात् । नामार्थप्रकारकधात्वर्थविशेष्यक बोधासंनवेऽपि धात्वर्थप्रकार • प्रकरणम्. ॥ ए२ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy