________________
रिति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपकारणतायाः कायसहवृत्तितानियमात् । अत एव कुर्वद्रूपत्वमप्रामाणिकम् , वीजत्वादिना सांकर्याातिरूपतदसिबेरिति निरस्तम् । अथवं चक्रज्रमणाद्युपलहितदीर्घक्रियाकाले कुतो न दृश्यते घटः, यदि क्रियमाणः कृत एवेति चेन्न, क्रियाया दीर्घकालत्वासिधेश्चरमसमये तदन्युपगमात् । घटगतानिलापोकर्पयशादेव मृन्मर्दनाद्यान्तरालिककार्यकरणवेलायां घटं करोमीति व्यवहारात् । तमुक्तम्-"पइसमयकङकोमी, हिरवेरको घगयाहिलासोसि । पासमयकङकोमि, थूलमई घळं मिलाएसि ॥१॥ इति" । कृतस्यैव करणे क्रियावैफट्यमित्यपि न रमणीयम्, क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपपादनात् । कृतमेव क्रिया जनयति, नाकृतम्, असत्त्वात्, क्रियाजनितत्वाच्च कृतमित्यन्योन्याश्रय इति चेन्न, घटत्वादिनेव घटादिक्रियाजन्यत्वात्तत्र कृतत्वाप्रवेशादार्थादेव समाजात् कृतत्वोपपत्तेः । यदि च क्रियमाणं न कृतं, तदा क्रियासमये कार्यानावात्तत्पूर्व तत्पश्चाच्च कारणालावात्तत्कार्य न नवे|देव । सामग्र्यास्तउत्तरसमय एव कार्यव्याप्यत्वोपगमान्नैप दोप इति चेन्न, सामग्रीसमयस्यैव कार्यव्याप्यत्वोपगमौचित्यात, व्याप्तावुत्तरत्वाप्रवेशेन लाघवात, कारणानावस्यैव कार्यानावव्याप्यत्वेन कारणोत्तरकालेऽपि कार्यासिधेश्च । अथ क्रियमाणमित्यत्र वर्तमानत्वमानशोऽर्थः कृतमित्यत्र चातीतत्वं निष्ठार्थः, तत्र वर्तमानलं विद्यमानकालवृत्तित्वं, अतीतत्वं च विद्यमानध्वंसप्रतियोगिकालवृत्तित्वम्, विद्यमानत्वं च तत्तत्प्रयोगाधारत्वं, प्रयोगत्वं च तत्तदर्थोपस्थित्यनुकूलव्यापारत्वम् , तिप्युच्चारणदिसाधारणं, तदादेबुधिस्थत्ववश्वमादेः शक्यताववेदकतत्तत्कालानुगमकं, तच्च वर्तमानत्वमतीतत्वं वाधात्वर्थेऽ न्वेति, धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे समान विशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेहेतुत्वात् , अत एव नातीतघट