SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ नयरहस्य प्रकरणम्. किमट्पीयसि दृढतरदोदेन । सियोऽप्येतन्नये सत्त्वयोगात्सत्त्वः, अतति सततमपरापरपर्यायान् गबतीत्यात्मा च स्यादेव। अस्याप्युपदर्शिततत्त्वो जावनिक्षेप एवाजिमतः । तदेवं ललिताः सप्तापि नयाः ॥ एतेषु च यद्यपि क्षणिकत्वादिसाधने नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम्, तथापि परेषां तर्क इव प्रमाणानां स्वरुचिशेषरूपाणामनुग्राहकत्वाउपयुज्यत इति संजाव्यते । तत्त्वं तु बहुश्रुता विदन्ति । एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेदैव शरणम् । निश्चयव्यवहारा निमतकारणानामानंतर्यपारंपर्यव्यवस्थितानामप्यपेक्षाऽविशेषात् । पूर्वेण परस्योपक्ष्याहिशेष इति चेन्न, श्यामात्रशरणत्वात् । क्रियानये स्वविषयसमवधाननियतेतरविषयसमवधानं विशेष इति चेन्न, चरमकारणीभूतक्रियाजनकज्ञानविषयत्वात् ज्ञान-|| नयस्यापि विशेषात् । क्रियानये कार्योपयिको विशेषो, ज्ञाननये तु व्यवहारोपयिक इति चेन्न, ज्ञाननयविशेषस्यापि परंपरया कार्योपयिकत्वात्, पारंपर्यानन्तर्ययोर्विशेषश्चेवामात्रादेवेत्युक्तम् । अत एवेतरकारणविशिष्टं चरमकारणं सामग्रीति सामग्रीलक्षणमन्यत्र निराकृतम्, विनिगमनाविरहात् । न च संबन्धलाघवं विनिगमकं, विशेष्य श्व विशेषणे तत्संबन्धग्रहावश्यकत्वे तदसिझेरिति दिक् ॥ स्यादेतत् । कुर्वदूपत्वाच्चरमकारणमेव क्रियानयानिमतं कारणं युक्तं, नान्यत्, अत एव क्रियासिस्येव कुर्वद्रुपत्वोपपत्तौ क्रियमाणं कृतमेवेति वदन्ति।न चैवं कृतकरणासमाप्तिः, सिधस्यापि साधने करणव्यापारानुपरमादिति वाच्यम्, कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेः । न च यादृशव्यापारवतां दमादीनां पूर्व सत्त्वं, तादृशानामेव | तेषां क्वचिद् घटोत्पत्त्यनन्तरमपि संजवेत, तदा तनुत्पत्तिप्रसंग इति वाच्यम्, स्थूलतत्सत्त्वेऽपि सूदम क्रियाविगमात् । न च तक्रियायां घटोत्पत्तेः प्राक् सत्त्वे तदापि तमुत्पत्तिप्रसंगोऽसत्त्वे च कार्याव्यवहितपूर्ववृत्तित्वानावेन कारणत्वानुपपत्ति
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy