SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पाणो अ। ववहारा सो जीवो, पिवयदो मुचंदणा जस्स ।। १ ।। इति । न च चितनाशाली मंसायपि जीव एवंति वाच्यम्. शुद्धचैतन्यरूपनिश्चयप्राणस्य सिनैव धरणात् । न च संसारिचैतन्यमपि निश्चयतः शुक्ष्मेवोपरागस्य तेन प्रतिक्षेपात, तमुक्तम्-" मग्गणगुणगणेहि अचउदरा य हवंति तह असुझणया। विभेया संसारी सबे सुहान सुद्ध या ॥१॥ इतीति वाच्यम् एकीकृतनिश्चयेन तयाग्रहणेऽपि पृथक्कृतनिश्चयजेदेन तदग्रहणादिति, तच्चिन्त्यम् । एवंजूतस्य जीवं प्रत्यादपिकनावग्राहकत्वात् । न चास्य क्रियाया एव प्रवृत्तिनिमित्तत्वाघात्वर्य एव लावनिपाश्रयणे शुभधर्मग्राहकत्वमप्यनावाधमिति वाच्यम्, यादृशधात्वर्षमुपलक्षाणी कृत्येतरनयायप्रतिसन्धानं तादृशधात्वर्थप्रकारकजिज्ञासर्यव प्रसंगसंगत्यैवं जूतानिधानस्य सांप्रदायिकत्वात् । अन्यथा तत्रापि निदेपान्तराश्रयणेऽनवस्थानात, प्रकृतमात्रापर्यवसानादबैते, शून्यतायां वा पर्यवसानात् । किंचताहगुपरितनवंचूतस्य प्राक्तनवं जूतानिधानपूर्वमेवानिधानं युक्तम् । अन्यथाऽप्राप्तकालत्वप्रसंगात् । तस्माध्यवहाराद्यजिमतव्युत्पत्त्यनुरोधेनौदयिकनावग्राहकत्वमेवास्य सूरिनिरुक्तं चैतदिति स्मर्तव्यम् । न चेन्जियरूपप्राणानां दायोपशमिकत्वात् कथमेवंजूतस्यौदयिकलावमात्रग्राहकत्वमित्वाशंकनीयम्, प्राधान्येनायुःकर्मोदयलक्षणस्यैव जीवनाथस्य ग्रहणात्, उपहतेन्धियेऽप्यायुरुदयेनैव जीवननिश्चयात् । ननु यदि जीवं प्रत्यौदयिकन्नाव एव गृह्यत एवंनूतेन, कथं तर्हि नावप्राणयोगानवतामपि सिखस्य जीवत्वं. मलयगिरिप्रतिनिरुक्तमिति चेत्, जावपञ्चकग्राहिनगमाद्यभिप्रायेणेति गृहाण । अत एव प्रज्ञापनादी जीवनपर्यायविशिष्टतया जीवस्य शाश्वतिकत्वमनिदधे । यदि पुनः प्रस्थकन्यायाधिशुभतरनेगमजेदमाश्रित्य प्रागुक्तस्वग्रन्यगाथा व्याख्यायते परः, तदा न किंचिदस्माकं मुष्यतीति
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy